This page has not been fully proofread.

महिपशतकम्
 
मालिन्यास्पद मुच्चकैस्तव वपुवा पुनः स्रग्धरा
नित्यं जाङ्गलभूमिपुत्वमय से शार्दूलविक्रीडितम् ।
काठिन्यं वपुषो बिपि नियतं किं चेन्द्रवज्राधिकं
 
वृत्तात्मा भजसि प्रबन्धपदवीं श्रीसमिक्षमापते ॥ ९३ ॥
मालिन्यास्पदमिति । उकेरुन्नतं तव वपुः मालिन्यस्य कईमादिप्रयुक्त मालिन्यस्या
अस्पदं स्थानम,
ग्री पुनः स्रग्धरा स्रजं रज्जुकाकिणीकांस्य शृङ्खलादिकं धरतीति तादृशी ।
निजाङ्गलभूमि कठिन भूमिषु शार्दूलस्य व्याघ्रय विक्रीडितं चेष्टितं त्वमय से प्राप्नोषि
काठे भूकर्षण ऽपि शार्दूलसमानविक्रम इत्यर्थः । इन्द्रस्य शकस्व बज्रायुधं तदपेक्षया अधिकं
काठिन्यं हृदत्वं, वो देहस्य बिभर्षि वृत्तात्मा वर्तुलात्मा प्रबन्धपदवीं प्रबन्धसाम्यं भजसि
प्राप्तोष प्रबन्धपक्षे – मालिनीशार्दूलविक्रीडितेन्द्रवज्ञादीनि वृत्तानि वोध्याति प्रथन्धस्य नाना-
वृतशोभितत्मादिति भावः । तल्लक्षणानि तु विस्तरभयान्न लिख्यते ॥ १३ ॥
 

 
श्रृङ्गारं रुचिरं दधास्यनुदिनं वीरेण संचार्य से
 
कृष्यां भूरि दयान्वितः प्रतिभयं हास्यं वहयस्द्भुतम् ।
 
उद्घोष विकृतं करोषि बहुधा रौद्रं मुहूवक्षसे
 
सायं दामनि शान्तिभानवरसास्तस्माल्लुलाय स्वयि ॥ १४ ॥
 
शृङ्गारनिति रुचिरं सुन्दरम् शृङ्ग योर्विषाणयोररमयं दधामि घरसे अनुदिनं
प्रतिदिनं बीरेण वीरनाम्ना गोपालेन संचार्यसे । कृपयां कर्षणे मूरि अत्यन्तं दयया कृपयाऽन्त्रितो
बुक्तः प्रतिभयं भयंकरं अद्भुतमाश्चर्यपदं हास्यं वहसि दधासि । विक्रुतं विकटमुद्घोषं वर्न
करोति । बहुधा बहुप्रकारेण रौद्रं ऋएं मुहुः पुनः पुनः वीक्षपश्यति सायं सायंकाले दामाने
रजौ शान्तिभाकू निर्वापारः, तस्मात्कारणात् त्वयि नवरसाः शृङ्गारादयः दृश्यन्त इति शेषः ।
शब्दैः शृङ्गारादयोऽलंकारशास्त्रे प्रसिद्धा नवरसा बोध्या: तल्लक्षणानि च पूर्वमेवो-
1
 
कानि ॥
 
त्वं सद्यस्तनपीडनेन रवयालीलावता-
ज्यापीतैरघर मृतैश्च सरसः संमीलिताक्षः सुखैः ।
आकृष्टः प्रसभं सरोमलतया तापा चिरेणातनोः
 
arg
 
रसिकायगीरिव लुलायाधीश संक्रांड से ९५
 
FUSE