This page has not been fully proofread.

महियशवण्डन ।
 
,
 
प्रथयन् विस्तारयन्; जनसमुदायेऽपि निर्भयं यथा तथा उच्चैः शब्द करोषीत्यर्थः । उज्या भूमा-
बालमित्रस्थानं भजन् भूयः पुनः पुनः दर्शन दृष्टिपथम् एषि प्राप्नोषि । लिङ्गमेव लिङ्गक
मुपस्थं तेन यद्रणं युद्धम्; निधुत्रनमित्यर्थः । अत्र प्रामाण्येन प्रमाणस्वेन संभावितः पूजितः,
महिषीभिरिति शेषः । कक्ष्यायां वन्धियां रजो प्रतिः बद्धः। ततो हेतोः द्वेषत्वां तार्किक
तर्कशास्त्रज्ञं तर्कथे मन्ये । तार्किकपते-खांशा कार्यानुकूछानिति यावत् । दधाति निरूप-
यति । पदेषु 'काकेभ्यो दधि रक्ष्यताम्' इत्यादौ काकादिपदेषु अजइती शक्वार्थमत्यजन्ती
लक्षणा यस्य स तादृशः । शब्दविषये शब्दमागविषये स्वातन्त्र्यं स्वातन्त्र्येण प्रामाण्यं प्रथय-
विस्तारयन्, वैशेषिकादि शब्दस्यानुमानवियैव प्रामाण्यं वदन्ति; तान्नराज्य शब्दस्वातन्त्र
बदं प्रवर्तवतीत्यर्थः । उमसक्ति भूसंगच्छ; यद्वा तर्कशास्त्रस्येश्वर वनैक प्रयोजन-
स्वेन तस्य च क्षितिः कर्तृजत्येत्यनुमान मूलकलेन तत्रास फेरावश्यकत्वादिति भावः । भूयो दर्शनं
भूयः अधिकरणेषु दर्शनं साध्यदेवोः सहचरदर्शन तत्य व्यातिप्राहकवादिति भावः ।
लिङ्गंधूनादि, करणं चक्षुरादि, प्रामाण्यं प्रामाण्यास्ववत्वादि ते संभावितः पूजितः, कक्ष्यां
बाइकथायां प्रसितः बद्धः, समयबन्धा दिनेति मात्रा ॥ ९१ ॥
 
लड्डू
 
,
 
सूत्राणि प्रसभं महाप्रतिभा खण्ड-
न्धाट्यावाङ्मुख एवं चाविकरणप्रीढि परां दर्शयन्
संघ सति बाडवैर्वजयित सिन्तो गाइने करार
तेन त्वं महिपतितीश्वर महानीनांसकाग्रेसः ॥ १२ ॥
 
3
 
9
 
1
 
सूत्राणीति । यद्यस्मात्कारणात् सूत्राणि स्वबन्धनसाधनाति, समंठात्कारेण, महान्
अधिकः, अप्रतिभयः प्रतिभयरहितः य उत्साहः संतोष: तेन, खण्डयन् शकलयन्, घाट्या
बेगेन अबाङ्मुख एत्र परां श्रेष्ठम् अधिकस्य रणस्य युद्धस्व प्रौढी दर्शयन् प्रकाशयन्
बारश्वः संघर्षे युद्धे सति सिद्धतियोऽतो नाशः तेन विजयितां जयिष्णुत्वं गाइले
युद्धसमये अश्वं हत्वा जयं प्राप्नोवेयर्थः । तेन कारणेन देतीश्वरवं महामीमांसक प्रे-
बरः मीमांतकश्रेष्ठः भवतीति शेत्र: । मीमांसकपक्षे सूत्राणि 'औदुम्बरी सर्वा बेष्टा
इत्यादीनि कल्पसूत्राणि, महारविभवा महासाथ खण्डवन् प्रत्यक्ष श्रुतविरोधेन न
प्रमाणनिति स्थापयन्, घाट्या शब्दचारण एवं अधिकरण निधि करणार-
माहत्म्यम, न तु पुस्तकाचक्षत भावः । वाडवैब्रीदा गैः संघर्षे वादे सति सिद्धान्ततः विद्धान्त-
मार्गेण विजयित्रां प्राप्नोषि ॥ १२ ॥