This page has not been fully proofread.

महिपशतकम्
 
द्वंद्वे प्रौतियुतः कचित्कृतबहुव्रीहिप्रकर्षः क्वचि
 
पचासत्पुरुन्वितः कृतसणारः कचिन्च क्वचित् ।
शब्देषु द्विगुणादरं कलयसि श्री कामापते
 
प्रायः शाब्दिक चक्रवर्तनमि त्वामेव मन्यामहे ॥ ९० ॥
 
1
 
द्वंद्व इति । द्वंद्वे मिथुते श्रीतिः; 'स्त्रीपुंसो मिथुनं द्वंद्वम्' इत्यमरः । कचिलदेश-
विशेषे निर्व्यापारस्थल इत्यर्थः। कचिदन्यत्र कृतः बहुवादिप्रकर्षः बहवः अनेके इयः शालय-
स्तेषां प्रकर्षः येन सः तथाविधः । पश्चाइनन्तरं तत्पुरुषेणकर्षकेण:न्वितः कचित्कुत्रचित्तः
समीचीन आहारो भक्षणं येन स तादृशः । कचिव प्रदेशे शब्देषु ध्वनिषु द्विगुणस्य द्विगुग शब्द-
स्यादरं करोषि । श्रीकाखापते प्रायः प्रायेण शाब्दिचक्रवर्तिनं वैयाकरणश्रेष्ठं त्वां मन्यामह
एव । वैयाकरणपक्षे – दूंजे इतरेतरद्वंद्वे श्रीयुतः समस्य मानपदार्थातिरिक्तपदार्थ प्रतीत्यभावात् ।
कचित्कृतः सिद्धान्तितः बहुव्रीदे 'अनेकमन्वपदार्थ' इति सूत्रविहिवसमासस्य प्रकर्ष: तत्पुरुवा.
पेक्षया प्राबल्य इन्द्रपीताधिकरणन्यायसिद्धं येन स तादृशः । पञ्च/दनन्तरं तत्पुरुषेण तत्पुरुष-
समानेनान्वितः, रुपे पूर्व संबन्धिलक्षणीकारा ह्यरेक्षया तहल्या मित्रायेण पञ्च
ऋछब्दप्रयोगः । न च बहुव्रीहवध्यन्यपदार्थ प्रतीत्यर्थ लक्षणाऽऽवश्यकीति वाच्यम् । बहुत्रीहेरम्य-
पदार्थे शक्तेरवारुणाविकरणादो व्युत्लादित्वात् । कचिकृतः समाहारः समाहारद्वंद्वो येन स
तथोक्तः । द्विगुना द्विगुसमासेनादरं प्रीति कल्यसीतिमाः । अन्येतु द्विर्द्वित्वं, गुणः 'अदे-
बगुगः' इति शास्त्रविहितसंज्ञावान कारादिः तयोरादरं कलयसीत्यर्थः । एतेन पूर्वव्याख्यायां
द्विगुगेति णत्वानुपपत्तिः,
समानदे' इति शास्त्रोनिभित्ताभावादिवि
विरनियाहुः । परे तु द्विगुगुनमासः णत्वं च तयोरा: रमित्याहुः । वयं तु ब्रूमः - द्वयोर्गुणः
द्विगुणः, द्वयोरिति 'पष्ठी स्थानेयोगा' इति शास्त्रपरिभाषितस्थानष्ठी। तथा च द्वयोः स्थाने
गुणविधिं हि वैयाकरणो ब्रूते, 'एकः पूर्वपरयोः' इत्यविय वित्विादिति संक्षेपः ॥ ९० ॥
 
त्वं शक्ति सहजां दधासि च पदेवङ्गाजहल्लक्षणः
 
स्वातन्त्र्यं प्रथयंत्र शब्दविषयेऽप्यासक्किमुव्यों भजन् ।
भूयो दर्शनभेषि लिङ्गकरण प्रामाण्य संभावितः
 
कक्ष्यायां प्रसितस्ततोऽय महिष त्वां तर्क तार्किकम् ॥ ९१ ॥
 
153
 

 
त्वमिति । सहजां सहोत्पन्नां शकिं दवासि । हे अङ्ग मदिप पदेषु चरणेषु अजइत्
अत्यजत् उक्षणमा वर्बादिरूपं यस्त्र व बादृशः । शब्दविषये ध्वनिविषये स्वातन्डम मन्यानपेक्षस्वं