This page has not been fully proofread.

महिषासम्
 
सीतायामिति । सीतायां लालपद्धतौ दृढं प्रसितः दृढं बद्धः कृतः रचितः वः युग-
स्य गलबद्धदारुविशेषस्य व्यापारः कृपयादिरूपः तस्मिन् घोरः क्रूरः क्रमः शक्तिर्यस्य स तादृशः;
'रथसीराङ्गयोर्युगः' इति 'क्रमः शकौ परिपाट्याम' इति च विश्वः । हे दर्पोज्जृम्भित दर्पेन
बोज्जृम्भित गर्विष्ठ आहने युद्धे हयाधिपस्या श्वश्रेष्ठस्य हत्या हननेन या श्रान्तिः श्रमस्तां बहाले
बिभर्षि । अनरण्ये अरण्यरहिते विषये देशे 'विषय: स्मादिन्द्रियायें देशे जनपदेऽपि च' इति
विश्वः । प्रख्यातः प्रसिद्धः; आरण्यकमहिषाणां कृष्णानुपयोगाभावेन न प्रसिद्धिरस्तीति भावः ।
जबाद्वेगात उत्कृष्टः समीचीनकृषिकर्मणा कष्टः धन्वा मरुभूमिर्येन स तादृशः । माबाबी
मायावान् स प्रसिद्धः रावण: पुनरपि मगृहे मद्भवने प्राप्तोऽसि । किं वितर्क । रावणपक्षे
— सीतायां वैदेयां दृढं प्रसितः अत्यन्त मालकः, कृतयुगे युगान्तरे व्यापारेण घोर: क्रमः
परिपाटी यस्य स तादृशः । कृतयुगे हि रावणः स्वशिरः कर्तनादिघोरतपश्चर्या श्रीपरमेश्वरा
त्रैलोक्याधिपत्यं संपादयामासेवि श्री द्रामायणादिप्रसिद्धिरनुसंधेया। दर्पण बलेन उज्जृम्भितो
यः हेह्याधिपः कार्तवीर्यार्जुनः तेन हत्या हननेन श्रान्ति श्रमं वहसि । कार्तवीर्यार्जुनो युद्धे
रावणं निर्जित्य कारागृह निरुद्धवानिति पौराणी कथा । अनरण्यस्य इक्ष्वाकुवंशस्य राज्ञो विषये
गोचरे प्रख्यातः प्रसिद्धः तं निर्जितवानित्यर्थः । उत्कृष्टधन्वा आकृष्टभन्दा ॥ ८ ॥
 
ताम्रश्मभुमुखोऽसि नैव सहसे क्रोडाहति मानवैः
 
कानं बांडववैरमाकलयसे रोषेण नैसर्गिकम् ।
संप्रीति तरसादनेऽपि तनुषे त्वामद्य पानोत्सुकं
 
चन्दाखानमवैमि यत्त्व खुरानाश्रर्यमालोकये ॥ ८९ ॥
 
• ताम्रेति । ताम्रश्मश्रुमुखोऽसि तात्रवर्णोपेत मुख ओमविशिष्टः मानवेः मनुष्यैः को
भुजान्तरस्य आइतिं हननम् ; 'न ना कोई भुजान्तरम्' इत्यमरः । नैव सहसे। काममत्यन्तं रोषेण
कोपेन नैसर्गिक स्वाभाविक बाडवगैरमश्ववैरमाकलयसे। तरसा वेगेन अदने भक्षणे संप्रीति संतोष
बितनुषे तनोषि। पानोत्सुकं त्वां अद्येदानीं चन्दाखानं चन्दाखाननामानं म्लेच्छ प्रभु मत्रैम जानामि ।
पद्यस्मात्कारणात् तव खुरान् शफानि 'शफं की खुरः पुमान्' इत्यमरः । आलोकये इत्या-
अर्थम । यवनपक्षे - ताम्रस्तुकः इमश्रुमुख: इमश्रमान् मानवै: क्रोडस्य वराहस्य आलं
इनमम ; क्रोट: पोत्री फिरिः किटिः' इत्यमरः । बाडवानां ब्राह्मणानां बैरं द्वेषम्, तरसस्त्र
स्वादने सक्षणे; ● षिशिलं तरसं मां
 
$
 
-
 
इत्यमरः । मद्यपानोत्सुकं मदिरापानोत्सुकम् ।
नितिम्लेशस्त्रस्य संज्ञा; सदपि महिषस्व लेण्वडेन प्रतीयत इत्या बोध्यम् ॥ ८९ ॥
 
M8.7