This page has not been fully proofread.

महिषशतकम्
 
ज्यामिति । संगता प्राप्ता आर्ति: पीडा यस्मिन् कर्मणि तद्यथा भवति तथा । 'आति:
 
पीडा धनुष्कोट्योः' इत्युभयत्राप्यमरः । महवीं विस्तृतां ज्यां भूमिम्, आसमन्तात्कर्षति ।
शराणां जलानां मध्ये चरन् अक्षयन्; 'शरं नीरम्' इति विश्वः । या मरुभूमेकर्षणे
कृषिकर्माण विश्रुतः असिद्धः स्वकैः स्वीयैः कर्मभिः अकल्याणभक्षणादिभिः दोषं जाड्यादिरूपं
प्रकटयन् विशयन्, विग्रहे देहे प्राप्त उच्छ्रयो वृद्धिर्थस्य तादृशः त्वं परानुत्तमान् गजादीता-
लोक्यापि दृष्ट्वाऽपि सीर्ति भयं नाञ्चसि न प्राप्नोषि दौराणां शूराणामग्रेसर हे कासरेश्वर, नोऽस्माकं
द्रोणाचार्यस्त्वमेवाखि । नन्वित्याश्चर्ये । द्रोणाचार्यपक्षे— संगतार्ति मिळतधनुष्कोटि यथा तथा
ब्यां मौर्वीम् ; ' मौर्वी ज्या शिञ्जिनी गुगः' इत्यमरः । आकर्षति नमयाते। शराणां बाणानां मध्ये
चरन् संचरन् धन्वाकर्षणे धनुराकर्षणे विश्रुतः, स्वकैः कर्मभिः दोषं शत्रुहननादिरूपम् । परान
शत्रून् बिग्रहे युद्धे प्राप्तोच्छ्रयः प्राप्तोत्कर्षः ॥ ६ ॥
 
उच्चैरावण सोदरोऽसि च महापाचोऽतिकायोऽप्यसि
 
स्थूलाकारमहोदरोऽसि नितरां त्वं मेघनादोऽप्यसि ।
धूम्राक्षोऽसि च दूषणोऽसि चरिउँस्त्वं कुम्भकर्णोऽस्यतो
 
मद्रामस्त्वदुपाश्रयेण भजते लंकारमाधारतम् ॥ ८७ ॥
 
1
 
उच्चैरावणेति । उच्च उन्नतो य एरायणो गजविशेषस्तस्य सोदरः, औन्नत्यादिति भावः ।
अन्यत्र, उच्चैरुन्नतो यो रावणो दशप्रोत्रस्तस्य सोदरो भ्राता विभीषणः । महान् स्थूल: पार्श्वः पार्श्व-
भागो यस्य स तथोक्तः । अन्यत्र, महापार्श्व इति राक्ष पनाम अतिकायोऽतिस्थूलदेहः । अन्यत्राति-
कायो रावणात्मजः । स्थूलो महानाकारः आकृतिर्यस्य तादृशश्वासो महत् बृहदुदरं यस्य व
तथोक्तः । अन्यत्र महोदरो नाम राक्षसः । नितरां सुतरां त्वं मेघस्य नाद इन नादः शब्दो य
स मेघनादः । मेघ इवोचैः शब्द करोषीत्यर्थः । धूम्रे धूम्रवर्णे अक्षिणो यस्य स तथोक्तः ।
चारैतैश्चरित्रैरभक्ष्यभक्षण कर्दमलेपादिभिः दूषणोऽसि दूष्योऽसि । त्वं कुम्भकर्णः कुम्भौ कलशाविव
कर्णौ यस्य स तथोक्तः । अन्यत्र मेघनाद इन्द्रजित, धूम्राक्षः प्रसिद्धः । एवं दूरणकुम्भ:
कर्णावपि बोध्यौ । अतो हेतोः मद्रामो मदावासग्रामस्त्वदुपाश्रयेण त्वत्सहामेन बायां या रमा
लक्ष्मीः तदाघारतां तद्ाश्रयतां भजते प्राप्नोति ॥ ८५.॥
 
सीतायां प्रसितो दृढं कृतयुग व्यापार घोरक्रमो
 
दर्पोज्जृम्भित हे याविषहतिश्रान्ति वहस्याहवे ।
प्रख्यातोऽस्यनरण्य एव विषयेऽध्युत्कृष्टधन्वा जवा-
न्मायानी स हि रावणः पुनरिह प्राप्तोऽसि कि मद्गृहे ॥ ८८ ॥