This page has not been fully proofread.

महिषशतकम्
 
मुयास करोषि । स्थिरां दृढाम्, अङ्गलक्ष्मीमवयवशोभां घटसे। वाहिन्यां नद्यां प्रस्तुभं बलात्कारेण
प्रविय प्रकृष्टतापेन सूर्यकिरणदाईनान्वितः संक्षोभं कालुष्यं कुरुषे । तस्मात्कारणात् हे अङ्ग सैरि-
भपते अर्थिनामर्थववां कर्षकाणां कामान् अवसि रवति । कणपक्षे – अर्जुनमेव पार्थमेव, दृढं
कालपृष्ठं तत्संज्ञकं शरासनन्; 'कालपृष्ठं शरावनम्' इत्यमरः किं च भूरिनिनदं बहूद्घोषयन्वं
भीमं भीमसेनं मुबलि । यमन हत्यार्जुननिकटमेव यासीत्यर्थः । अङ्गलक्ष्मीमदेशाविपत्यम्,
बाहिन्यां सेनायाम्, प्रतापेन तेजोविशेषेणान्वितः ॥ ८४ ॥
 
लोके त्वं हि सधर्मराडति महान्मीमोऽस्य पार्थोऽसि न
द्रोणीभूतमुखोऽसि कासरपते किं चासि नासत्यभूः ।
उद्घोषेण च कर्णशस्यमयसे भूरिश्रवोभीष्मतां
 
त्वसंदर्शनतोऽद्य भारतकथा प्रत्यक्षमालोक्यते ॥ ४५ ॥
 
1
 
लोक इति । लोके त्वं सधर्मराट् धर्मराजेन योन सहितोऽसि । महान्भी मोऽसि
भीषणोऽसि । अपगतोऽर्थो धनधान्यादिर्यस्मात्सोऽपार्थः तादृशो न ; किं त्वर्थसहित इत्यर्थः ।
द्रोणीभूतमुखः द्रोणमिति धनधान्यमानपात्रावशेषः तत्सदृशमुख इत्यर्थः । किं च, हे कासरपते
असत्यस्य अनृतस्य भूः भूमिः स्थानं नाते उद्घोषेण शब्दाधिक्येन कर्णशल्यं श्रोत्र पीडामय से
प्राप्नोषि; करोषीत्यर्थः । भूरिश्रवसां बहुश्रुतानां महतां निवृत्तानामिति यावत् । भीष्मतां भयं-
करताम् ; अयस इति शेषः । तस्मादिति शेषः । तस्मात्कारणात् त्वदर्शनतः भारतकथा
प्रत्यक्षमालोक्यते दृश्यते। भारतकथा-धर्मराष्टिः भीमो भीमसेनः,
पार्थ-
अस्यां कथायां वर्तत इति शेवः । नवद्यते पार्थो यस्यां सा अपार्था अशीन; किं
सहितैवेत्यर्थः। द्रोणीभूतं द्रोणात्मकं सुख सेनामुखं यस्याः स। तादृशी, द्रोगस्य सभापतित्वात् ।
नासत्याभ्यामश्विभ्यां भवतीति तादृशः नकुलः सहदेवश्च ; अस्यां कथायां वर्तेत इति शेषः ।
कर्णशस्वं कर्णसहिवं शल्यम् । भूरिश्रवाः प्रसिद्धः; भीष्मो गाङ्गेयः भूरिश्रवोभीष्मशब्दादर्श
आद्यजन्तात् 'तस्य भावः' इत्यर्थे तस्प्रत्ययः । भूरिश्रवो भी मयुक्तानयत इति फलितार्थः ॥
 
ज्यामाकर्षसि संगतार्ति महतीं मध्ये शराणां चर
 
धन्वाकर्षणविश्रुतः प्रकटयन्दोषं स्वकैः कर्मभिः ।
आलोक्यापि न भौतिमञ्चसि परान्प्राप्तोच्छ्रयो विग्रहे
बीराग्रेसर कासरेश्वर ननु द्रोणस्त्वमेवासि नः ॥ ८६ ॥
 
Me