This page has not been fully proofread.

महिषशतकम्
 
भीष्म इति । त्वं भौष्मः भयंकरः, हशा चक्षुषा अनलोऽसि अग्निवर्णोऽसि । त्वं नृगः
नृगा गतीति नृगः, कर्षका धनुसारेण गलीत्यर्थः । हस्वाति रोमाणि यस्थ स वाइशः ।
आतः त्वं भरतः भारात् पृथुर्महान तरसा बेगेन मरुत्तः वायोः अधिकः; नूनम् । इत्थं एवं
प्रकारेण पुण्या: बर्मात्मानः ये पुराणसिद्धाः भूपतयो राजानः तन्मये तत्स्वरूपे त्वयि जाप्रति
जागरूके प्रति हे सैरिभराज राजइतकान् राजाबमान खलान् दुष्टान् नालोकवामः न पश्यामः ।
अत्र भीष्मादि पदैरवयवशक्त्या माहेषप्रतिपादनेऽपि भीष्मपदवाच्यत्वेन भीष्मादेरवर्ण्यस्य बर्ण्य.
महिषभेद् प्रतीतर्न लेषोत्थापितरूपका लंकारविरोधः । न चात्र ध्वनिरिति भ्रमितव्यम् अभिधायाः
प्रकृतै कविषयस्याभावादिति दिक् ॥ ८२ ॥
 
कर्ण निशुदसि त्रिगर्तपवितो धूनोषि तज्जीवनं
 
द्रोणं संततमुच्चरस्यपि गृहे नित्यं सुभद्रान्वितः ।
इन्तुं सैन्धवमीश्वरेण विहितं सामर्थ्यमासे दिवा-
न्धीर श्रीमहिपाथिराज भुवने मन्ये त्वमेवार्जुनः ॥ ८३ ॥
 
KEVER
 

 
उक्षा
 
कर्णमिति । कर्णं श्रोत्रं निर्णुदास, तद्द्रतपादिकं क्षिपसीत्यर्थः । त्रिगर्तपतितः अनेक-
गर्नपतितः तज्जीवनं कर्णशविष्टजलं धूनोषि अधः पातयसि । द्रोणं द्रोणप्रमाणं संततमविनं
बभा तथा उच्चरसि मूत्रयसि । अपि च, गृहे नित्यं सुमद्रेण वृषभश्रेष्ठेन अन्बितो बुतः;
भद्रो बीबईः' इत्यमरः । [सैन्धवम इन्तुं मारथिम, ईश्वरेण प्रपञ्च स्रष्ट्रा विहितं रचितं सामर्थ्य
शक्तिमत्वं आदिवाम् प्राप्तवान् । घोर भत्रहीन भीमहिषाधिराज भुवने त्वमेव अर्जुन इति मन्ये ।
अर्जुनपक्षे - कर्ण श्रमिद्धं सूर्यात्मजम, त्रिगर्ते त्रिगतेदेशे पतितो बर्तमानः, तज्जीवनं कर्णप्राणान्,
द्रोणं द्रोणाचार्य संवतं सर्वदा उच्चति । द्रोणाचार्येण साकं योद्धव्यमिति प्रतिजानीत इत्यर्थः 1
गृहे सुभद्रया निजकलत्रेण, सैन्धवं जयद्रयं हन्तुम् ईश्वरेण श्री साम्बसदाशिवेन विहितं सामर्थ्य -
मकाशस्त्रादिकम् ॥ ८२ ॥
 
वेगादर्जुनमेव धावसि दृढं त्वं कालपृष्ठं वह
 
न्ममिं मुश्वसि किं च भूरि निनदं बरसेऽङ्गलक्ष्म स्थिराम् ।
वाहिन्यां प्रसभं प्रविश्य कुरुषे थोषं प्रतापान्वित-
स्वस्मात्कर्ण इवाङ्ग सरिभपते कामानवस्वार्थनाम् ॥ ८४ ॥
 
वेगादिति । बेगादर्जुनमेव धावसि; 'यबसं तृणमर्जुनम' इत्यमरः । दृड काळयुक्तं
 
धर्मराजयुक्तम् पृष्ठं 28 मार्ग बद्दन्, त्वं भीमं भयंकरम् भूरि अधिकं निनदं शब्द
 
3
 
3