This page has not been fully proofread.

महिषशतकम्
 
पिवन्, अतितरां सर्बदा सदाम दाना रज्ज्वादिना सहितं गळं धत्से प्राप्नोषि। प्रीत्या विश्वासेन
मानुचर: अनुचरेण महिषेण वृषसेण वा सहितः, अचलोपरि पर्वतोपरि मुदं संतोषं धरसे ।
स्वच्छन्दसंचारात् अभिषेकोत्सवैः जलावगाहनैः मुदं धत्स इति पूर्वेणान्वयः। उग्रत्वात् क्रूरत्वादपि
हे कासरेश्वर त्वमेव नोऽस्माकं विरूपे विकृते अक्षिणी यस्य सः विरूपाक्षः, असि भवसि ।
ईश्वरपक्षे— कंदर्प मन्मथं न भजसि, सम्मथविकाररहित इत्यर्थः । अतीन्द्रिया इन्द्रियागोचरा
तमुः स्वरूपं यस्य तादृश: ; अवाङ्मनसगोचर इत्यर्थः । 'यतो बाचो निबर्तन्ते, अप्राप्य मनसा
 
स्नह्' इति श्रुतेः । किं चासि पचाननः परमशिवस्य तत्पुरुषादिपञ्चवक्त्रशोभितत्वात्। विषं
 

 
कालकूटारूयम आकण्ठं कण्ठपर्यन्तम् सदा मङ्गलं चन्द्रकलागङ्गादिकम्, अचलोपरि श्री-
,
 
कैलासोपरि सानुषु प्रस्थेषु चरति संचरतीविवादशः, अभिषेकोत्सवै रुद्राभिषेकादिभिः, मुदं
 
5
 
संतोष घस्से, उग्रत्वादपि उम्रपदवाच्यत्वादपि ॥ ८० ॥
 
1
 
प्रस्थप्रस्रवणान्वितोऽसि विपुलैः पादैरुपेतोऽसि च
 
प्रोच
विधिकं गण्डोपलेनान्वितः
दुष्प्रापो बहुधावनैरसि महासवप्रकद्धत
 
नूनं कश्चन कासरेन्द्र चरसि त्वं सर्वतः पर्वतः ॥ ८१
 
'प्रस्थेति । प्रस्थेन परिमाणविशेषेण युक्तं यत्प्रस्रषणं मूत्र तेनान्वितो युक्तः; बिपुलैः
महद्भिः षादैः चरणैः उपेतोऽसि युक्तोऽसि । प्रोत्तुङ्गमत्युनतम्, अधिकं शरीरप्रमाणाधिकं शृङ्ग
विषाणं बिभर्षि । उपलसदृशेन गण्डेन कपोलेनान्वितो युक्तः । महासत्वस्याधिकबलस्य प्रकर्षेणो-
रकर्षण बद्धः करेः बहुधावनेः बहुपलायनैः दुष्प्रापः दुःखेनापि गृहीतुमशक्योऽनि । हे कासरेन्द्र
त्वं सर्वतोऽभितः कश्चन पर्वतः पर्वतस्वरूपी चरांस । नूनम् । पर्वतपक्षे – प्रस्थैः शिलाविशेषैः
प्रस्रवणेन प्रवाहेन चान्वितः पादेः पर्यन्त पर्वतैः;
पाः पर्यन्तपर्वताः' इत्यमरः । शृङ्गे
शिखरम्; 'शृङ्गं प्रभुत्वे शिखरे ' इति विश्वः । गण्डोपलेन पाषाणविशेषेण, बहुधा अ अनेक प्रकारैः
 
9
 
महासत्त्वप्रकण व्याघ्रादिबहुमृगोत्कर्षेण उद्धतैर्भयंकरैः बनैरवैः ॥ ८१ ॥
 
भीष्मस्त्वं हि इशानलोऽसि च नृगस्त्वं इस्वरोमाऽध्याति
आतस्त्वं मरतः पृथु तरसा नूनं मरुत्तोऽविकः ।
इत्थं पुण्यपुराणभूपतिमये स्वय्यद्भुते जाग्रति
श्रीमन्सेरिमराज राजहतकान्त्रालोकयाम खलान् ॥ २॥