This page has not been fully proofread.

महिषशतकम्
 
इत्यमरः । कुर्बन, शुद्धप्रदेशेऽपि तृणकरोषादिकरनेनाबकराधिक्यं करोषीत्यर्थः । सन्मार्गस्व
समीचीनमार्गस्थ प्रतिदूषको मूत्रविजगदिभिर्मलिनीकरणहेतुः भुमि यथाजातात्मना नम्रत्यादिना
बजे तिष्ठसि । मेन कारणेन हे कारण त्यां बोद्धाबतारं इरि गणयामि। बौद्धपक्षे-श्रुवि
बेदमप्रमाणमिधि न प्रमाणमिति निषेत्र जडानामतः अन्तःकरणे भवन्; मूढानां बेदा अप्रमाण-
मिति ज्ञाषयन्त्रित्यर्थः । इष्टं यागादिक कर्म निन्दितं विरचयन हिंसात्वेन प्रतारयन्, महासकर
बणाश्रम धर्मसंकरम् । बयां महणां मार्गस्य वाचार प्रतिदूषकः । यथाजातामा बौद्धाचता-
रस्त्र नम्रत्वेन तदोबसमयसिद्धत्वादिति भावः ॥ ७८ ॥
 
सुखेमं करवालहस्तमभितस्ताम्रा यमाणे रजो-
भूम्ना इन्त युगान्त एव हि वृषकेशं विलोक्य स्वयम् ।
आघातुं सफलां महीं कृतबुगारम्भे स्थितं भूतले
 
मन्ये त्वां महिषाधिराज नियतं करक्यास्मकं श्रीपतिम् ॥ ७९ ॥
सुक्षेमंकरोति । सुक्षेमंकरं समीचीनशुभकरं इस इदोषकारकं बालं यस्य तथाभूखम् ;
अभितः सर्वतः रजसां रेणूनां भूना बाहुल्येन, युगस्य कण्ठो भागब दारु विशेषस्य अन्तेऽप्रभागे,
ताम्राजमाणे सति, बहुतरकर्षणेन पृष्टभागोद्गत रक्तादिनाऽरुणीभूते सति वृषस्य वृषभस्य केशं दुःखं
बिडोक्व दृष्ट्वा सफांस्वशालिनी महीमाधातुं कर्तुं कृतः रचितः यः युगारम्भः, कृप्यारम्भः युग-
शब्देन तत्साभनककुचिर्ब्रक्ष्यते । तत्र स्थितं वर्तमानम्; लालद्धं वृषभं श्रान्तं दृष्ट्वा महिष
मध्नन्तीत्यर्थः । इम्मेव्यायें। ते कारणेन हे कासरपदे त्वां कल्क्यस्मकं हार गणयामि । कि
पक्षे - करबाळः खङ्गः इस्ले बस्थ स बाह; अमितरताम्रयमाणे यवनाकान्ते रजोभूना रजो.
गुणप्राबल्येन युगान्ते कढियुगान्ते वृषकेशं धर्मग्लानिम्, महीं भूमिम्, सफलां सत्कर्मानुष्ठान-
जन्यवृष्टयादिफलयुक्ताम् कृतयुगस्य धर्मप्रधानस्वारम्भे स्थितं विद्यमानम् ॥ ७९ ॥
कंदर्प न मजस्यतीन्द्र पतनुः किं चासि चो-
ऽध्याकण्ठं च विषं पिबनवितरां घरसे सदानंगलम् ।
श्रीत्या सानुचरोऽचलोपरि मुदं बल्लेऽभिषेकोरप्रवै-
5
 
रुग्रत्वादपि कासरेश्वर विरूपाक्षस्त्वमेवासि नः ॥ ८० ॥
 
कंदर्पमिति । कं दर्षं न भजसि १ सर्वमषि दर्प भजसीत्यर्थः । कृपयां वा भारवहनादौ
 

 
या सर्वत्र तब गर्बोऽस्तीत्यर्थः । अति अत्यन्तनद्रवीर्याधिक्य यस्याः सा तादृशी तनुर्यस्य सः,
अतीन्द्रियतनुः। किं च पश्चाननोऽविवाननोऽप्यति, आकण्ठं कण्ठपर्यन्तं विषं जळ