This page has not been fully proofread.

महिषशत कम्
 
1
 
कृष्ण इति । ते कृष्णः नीलवर्णः सहजः सहोत्थः । स्कन्धे अंसे प्रलम्बाकृति लम्ब
मानं हलं लाङ्गलं वहसि । त्वं धूनोषि कम्पयसे G इलमित्यनुषज्यते । हलाञ्चलेन लाङ्गलाप्रेण
घरण भूमि आग्रहात्कोपादुन्मूलयास विदारयसि । मंदिरां मत्संबन्धिन, इरां लक्ष्मी धन-
धान्यादिरूपां पातुं रश्चितुं सादरोऽसि आदरयुक्तोऽनि संकर्षणः सम्यकृषिकर्ता, नीला अंशवः
कान्तथो यस्य तन्नीलांशुकं स्वं स्वकीयं वपुः शरीरं वहन् हे श्रीमत्कासर त्वं बलराम एव । बल
रामपक्षे- - कृष्णः श्रीवासुदेव:, हलं हलायुधं, प्रलम्बाकृर्ति प्रलम्बाथुरं, हलाखलेन सीरात्रेण
धरणीं हस्तिनापुरीं, मदिरां मद्यम्; 'मदिरा कश्यमद्ये च' इत्यमरः । संकर्षणः संकर्षण संज्ञकः,
नीमंशुकं वस्त्रं यस्य तन्नीलांशुकम् ॥ ७६ ॥
 
संप्राप्तः सहजं बलं भुवि महाज्जातोऽसि कृष्णात्मना
 
कं सानन्दमहो मुखेन सरसो गृह्णासि गोपान्त्रितः ।
नैकामिर्महिषीमिरन्बहमपि क्रीडां विधा
 
त्वं साक्षाद्यदुनाथ एवं महिषाबीबाद्य संलक्ष्यसे । ७७ ॥
 
समिति । सहजं स्वाभाविकं बलं पराक्रमं संप्रातः कृष्णात्मना नीलवर्णशरीरेण महान्
महरीरकः जातोऽसि उत्पन्नोऽसि । मुद्धेन वक्त्रेण सरसः कासारात कं जलं सानन्दं यथा
तथा गृह्णासि । अहो आश्चर्यम् । गोपान्बित: गोपाळेन न्वितः, नैकाभिषेई भिः महिषीभिः
अम्बहमपि प्रत्यहमपि मुदा क्रीडां रविं विधत् करोषि । साझाछीयदुनाथ एव श्रीकृष्ण एत्र हे
महिषाधिराज त्वं संलक्ष्यसे समालोक्यसे । श्रीकृष्णपक्षे - सहजममनं बलं बलभद्रं, महान्
सर्बपूण्य : कृष्णात्मना कृष्णरूपेण कंसस्यासुरविशेषस्य भानन्दं संतोषम् । अहोमुखेन अरुणोदव-
महिषी भिकाभिः षट्-
कालेन;
 
'अहरादीनां पत्यादिषु वा रेफ: ' इति रेफस्य वैकल्पिकत्वात् ।
ताधिकषोडशसहस्रस्त्रीभिः ॥ ७७ ॥
 
निर्धूय भुतिमप्रमाणमिदमित्यन्तर्जलानां भग-
भिष्टं कर्म बिनिन्दितं विरचयन्कुर्वन्महास करम्
सन्भागप्रतिदूषको अवि यथाजातात्मना वर्तसे
 
तेन त्वां गणयाभि कालरपते बौदावतारंहारम् ॥ ७८ ॥
निर्धूयेति । श्रुतिं श्रवणं निर्धूय न्याय अपांप्रमाणमिमिति छानामन्सः मध्य-
प्रदेशे भवन् । जलमध्यगतं महिषं दृष्ट्वा जना एतावज्जलं जानुदन्ननुरुद्वसमिति जानत इत्यर्थः ।
निन्दितं कर्म उच्छिष्ठादिभक्षणभिष्टं विरचयम् कुर्वन् महासंकरमविक्रमबकरम्; 'संकरोडवकरः