This page has not been fully proofread.

महिषशतकम्
 
संगीतरत्नाकरे बायाध्याये -'चतुर्विधं भवेद्वाचं वृत्तं सुषिरमेव च । अवनद्धं घनं अति वदं
त्रिविधं भवेत् ॥ बीणादि सुषिरं वंशकाहलादि प्रकीर्तितम् । चर्माबमद्धवदनं बायते पटहा-
दिकम् ॥ अवनद्धं च तत्प्रोक्तं कांस्यतालादिकं घनम् ॥' इति । वनौ वाळस्य ताळारूयस्य प्रमाणं
शास्त्रोक्तं मानम् । ताळस्वरूपमपि तत्रैवोक्तम्– 'ताल: काउ इति प्रोक्तः सोऽवच्छिन्नो द्रुतादिभिः ।
गीतादिमानकर्ता स्यात्स द्वेधा कथ्यते बुधैः ॥' इति । लास्यकर्मसु नर्तनकर्मसु ; 'लास्यं नृत्तं च
नर्तनम्' इत्यमरः । बहु चातुर्य चतुर्विधत्वम् । तत्स्वरूप मुक्तं संगीतसारोद्वारे– 'निरूपिते गीत-
वाद्ये नर्तनं प्रोच्यतेऽधुना। नर्तनं गात्रविक्षेपविशेषः कार्यते बुधैः ॥' इति । व्यञ्जकमभिनयं
संदर्शयन; 'व्यञ्जकाभिनयौ समौ' इत्यमरः । तत्स्वरूपमपि तत्रैव निरूचितम् - 'प्रकटीकुरुते
पात्रमाभिमुख्येन योऽर्थः । पदार्थंगोऽध्यभिनयतु स निरूपितः ॥ आङ्गिको बाचिकस्तद्वदा-
हार्यः सात्विको उपरः । आङ्गकोत्तो नाटकादिस्तु वाचिकः ॥ आहार्यो हारकेयूरकिरी-
डादिनिरूपणम् । सात्विकः सकेन बिभावितः ॥ इति । एतेषां निरूपणं तु तत्रैक
बोध्यम् । विस्तरभयान्न लिख्यते ॥ ६८ ॥
 
-
 
अबैकादशभिः भगवतः श्रीमहाविष्णोरबतारदशकं महिषेश्वरेsपि निरूपयति ---
त्वं मृत्युद्धरणं करोषि भृशमुन्मजानेमजन्मुहुः
 
पारावारपयोऽन्तरालविहृतिप्राप्तप्र मोदोत्सवः
संप्राप्नोषि ततो विधि बहुमुखं प्रीत्यागमेष्वादरा-
चनूनं महिपश्चितीश्वर भवान्मत्स्यावतारो हारः ॥ ६९ ॥
 
त्वपिति । त्वं मुहुर्मुहुरुन्मज्जन्निमज्जंश्च श्रुत्योः श्रोत्रयोरुद्ध रणमूवनमजं करोषि ।
पारावारस्य समुद्रसदृशजलाशयस्व पयोऽन्तराळे जळमध्ये विहत्या बिहारेण प्राप्तः प्रमोदः खंडोब
एबोत्सबो येन स तादृशः । ततो जळावगाहानन्तरं बहुमुख बहुप्रकारं विधि व्यापारं कृषिधान्य-
बहनादिकं प्रीत्यागमेष्वादरात्प्रीतिप्राप्तिध्वादरात् संप्राप्नोषि । तत्तस्मात्कारणात् हे महिषचि-
बीश्वर भवान् मत्स्यावतारो इरिनूनम् । मत्स्याबदारपक्षे- पारावारस्य समुद्रस्य;
स्वारत्पतिः' इत्यमरः । श्रुत्युद्धरणं वेदोद्धरणम् । ततो वेदोद्धरणानन्तरम् बहुमुखं चतुर्मुखम्,
विधि ब्रह्माणम्, वेदप्रतिपादनार्थ प्राप्त इति पुराणप्रसिद्धिः ॥ ६९ ॥
 

 
बज्जादप्यतिनिष्ठरं तब पुनः पृष्ठं धराधिष्ठितं
 
निःश्वासास्तु पयोधेिरपि पयःप्रक्षोभदक्षा इमे ।