This page has not been fully proofread.

महिम्
 
"
 
जना: मनुष्याः मन्वते जानते। कार्तवीर्याीजुनपक्षे - लोकरूयाताः सहस्रं दोषो बाइबो बस्य सः
वाडशम् अखिलद्वीपेषु संचारिणम अखिलद्वीपेषु यज्ञानुष्ठानार्थं संचारस्य पुराणप्रसिद्धत्वात् ।
नर्मदाया रेवाया अम्बुनि जळे; तस्य रेवातीरवासित्वात् । कीर्त्या यशला; भूषितं भूषणैः
किरीटादिभिर्भूषितम् । आदरात्संतोषेण, सन्तः समीचीना ये असिसंमदः खङ्गयुद्धानि तेषु
पास्त्रसो यस्य तादृशम् ॥ ६५ ॥
 
उल्लेखान्विविधान्करोषि च पदन्यासस्तवान्यादृश्यः
पद्यालोकनदत्तदृष्टिरसि च प्रायः प्रबन्धे स्थितः ।
कोशाधारतया स्थितश्चरसि कप्रायस्थले सादर-
स्तेन श्रीमहिषाधिराज सुकविं त्वामेव मन्यामहे ॥ ६६ ॥
 
6
 
,
 
उल्लेखानिति । उल्लेखान् कृषिविशेषान् विविधान् बहुविधकठिनमृदुपादिभेदेन बहु-
विधान् करोषि तनोषि। तब पदस्य चरणस्य न्यासः अभ्यादृशः इतरविजातीयः पद्याया
मार्गस्य, सरणिः पद्धतिः पद्या इत्यमरः । आलोकने दर्शने दत्तदृष्टिः प्रापितचक्षुष्कः, भक्ष-
णार्थमिति भावः । प्रायः प्रबन्धे बन्धने एव स्थितः; गृहे वा केशरे वा सर्वदा बद्धत्वात् ।
कोशस्य धनधान्यादिसमुदायस्याघारतया मूलतया स्थितश्चरसि भक्षयसि; न तु त्वद्भक्षणं व्यर्थमिति
भावः । कप्राये जलप्राये, कं शिरोऽम्बुनोः' इत्यमरः । स्थले प्रदेशे सादरः । तेन कारणेन हे महि
पाधिराज सुकविं त्वां मन्यामहे । कबिपक्षे उल्लेखान विविधान् बहुविधानुल्लेखालंकारानित्यर्थः ।
पदन्यासो वैदर्भ्यादिरीतिविशेषः । पद्यस्य श्लोकस्यालोकने आलोचने दत्तदृष्टिः, प्रबन्धे प्रन्थक
रणे ; कोश अमरादिराधारो मूलप्रमाणं यस्य सः तस्य भावस्तत्ता, तथा स्थितन्त्र रसिकप्राये
रजिभूमिष्ठे स्थळे प्रदेशे सादरः, अरसिकेषु कवेः प्रयोजनाभावात् ॥ ६६ ॥
 
"
 
-
 
वर्णेन कविधैर्युतोऽसि च रसाधारोऽसि बन्धोज्ज्वलो
 
वृत्तात्मा ध्वनिगर्भितश्च बहुभिः पादैरुपेतोऽसि च ।
वस्सत्यं महिषेन्द्र सत्कविकृत श्लाघ्यप्रवन्धाय
से
 
त्वामालोक्य पुनः पुनर्नवरसालंकारमी हामहे ॥ १७ ॥
वर्णैरिति । नैकविभैर नेकप्रकारैर्वर्णैर्नीलादिमियुतोऽसि । रसा भूमिराधारः स्थानं
बस्य स वादृशः बन्धैर्बन्धनैरुज्ज्वलः शोभमानः, बन्धनपरित्यागे स्वेच्छया कवँमादिलठनेन
मनित्यादिति भावः । वृत्तः पुष्ट आत्मा देहो यस्य तादृशः, ध्वनिगर्भितः सदा कन्द-
वल्लभावः; बहुभिश्चतुर्भिः पादैश्चरणैरुपेसोऽसि । तत्तस्मात्कारणात् हे महिषेण्डू सत्कवित: