This page has not been fully proofread.

महि शतकम्
 
अर्क भक्षयितुं प्रधावसि नवं कृत्यं जनानन्दनो
निःशङ्कं कुरुपे समुद्रतरणं प्रत्यक्षमाघावास
वीर्याधिक्यवशादुपर्युपरि चोत्साहं च कामं भज-
म्मन्ये श्रीमहिषाधिराज भुवनेष्वन्यो हनुमान्भवान् ॥ ६४ ॥
 

 

 
अर्कमिति । नवं नूतनम्, अर्कमर्कवृक्षं भक्षयितुं प्रधावसि प्रकर्षण गच्छसि । जनानां
कोकानामानन्दनः संतोषजनकः सन्, समुत् मुदा संतोषेण सहितं यथा भवति तथा रतं सुरत-
रूपमेव रणं युद्धं कृत्यं कुरुषे । अक्षं शकटावयवदारुविशेष प्रति क्रोधवशेन भक्तुमाभावति ।
चौर्यस्य बलस्य आधिक्यवशात् उपर्युपरि उत्तरोत्तरमुत्साई कामं मन्मथविकारं च भजन् हे
महिषाधिराज भुवनेषु लोकेषु अन्यः प्रसिद्धहनुमदपेक्षया इतरो हनुमानिति मन्ये । हनुमत्पक्षे -
बर्क रबिम् ; कृती कुशलः, 'कृती कुशल: ' इत्यमरः । अञ्जनाया मन्दनः पुत्रः; निःशकं
बथा तथा, निर्भयं यथा तथा समुद्रतरणं शतयोजनविस्तीर्णस मुद्रोल नम्। अक्षमक्षाव्यं रावणसुतम् ।
बीर्याधिक्यवशास्पराक्रमातिरेकात् उपर्युपनि काममधिकमुस्साई रणोत्साइम् । अत्र नवोदिवाई
छबुद्धथा भक्षयितुं प्रवृत्ते हमुमति इन्द्रप्रयुक्तवञ्चायुधात्कुण्ठीभूते देवताभ्यो वरं प्राप्य शतयो-
जनविस्तीर्ण समुद्रं तीर्त्वा अक्षकुमारादिसर्वरक्षसाम्हत्वा श्रीरामप्रसादं संपादयामास हनुमानिति
श्रीमद्रामायणारिकथाऽनुसंधेया ॥ ६४ ॥
 
*
 
लोकख्यात सहस्रदोषम
खिलद्वीपेषु संचारिणं
 
क्रीडन्तं किल नर्मदाम्बुनि मुदा कीर्त्या समालिङ्गितम्
सम्यम्भूषित मादरात्सदसि संमदेवपास्तत्रसं
 
प्रायः सैरिभ मन्वते भुवि जनास्त्वां कार्तवीर्यार्जुनम् ॥ ६५ ॥
 
लोकेति । लोके भुवने ख्याताः प्रसिद्धाः सहस्रदोषाः अविवेकित्वादयो यस्य तादृशम् ;
अखिलेषु बहुषु द्वीपेषु जलमध्यस्थभूप्रदेशेषु संचारिणम्, नर्म सुखं ददातीति नर्मदं सुखप्रदं,
अम्बु जब तस्मिन्क्रीडन्तम् ; मुदा संतोषेण कीर्त्या कर्दमेन कीर्तिर्यशसि कर्दमे' इत्यमरः ।
 
9
 
समालिष्टम् सम्यगादराद्विश्वासाविभूमौ उषितमुपविष्टम् । कर्षक रुपवेशितमित्यर्थः ।
बदसि सभायां संमर्देषु संघर्षेषु च अपास्तः निरस्तः त्रसो भयं यस्य तादृशम् ; 'त्रसी उद्वेगे
इत्यस्माद्धातोः घनर्थे कविधानमिति कप्रत्ययः । 'विश्वत्र सात्रसविलक्षणलक्षितायाः' इति प्राचीन-
जयोगास्त्रमशब्दस्य भयपरत्वं बोध्यम् । अपास्वत्रपमिति पाठश्चिन्त्यः महिषे लज्जाप्रसक्तय-
जानात् । त्रायो बहुशः दे लैरिम कासर त्यां कार्तवीर्यार्जुनं कृतवीर्यात्मजं राजानं विभूडोके
 
6