This page has not been fully proofread.

इत्यधिकरणे श्रीभाष्यकारचरणैः । बृहदारण्यान्तरे बृहदारण्याकय महोपनिषम्मध्ये दृश्यले । व
च सर्वेषां वेदान्तानामद्वितीय ब्रह्मपरवा बृहदारण्यान्तर इति विशेषप्रहणे प्रमाणं नास्तीति
वाच्यम्। ब्रह्मविद्याया वार्तिकान्तत्वप्रसिद्धया महाबार्तिकस्य तदुपरि प्रवृत्तत्वेनोत्तरमीमांसादौ बहु-
शस्त द्वाक्यस्यैवोदाहरणत्वेन, पञ्चमषष्ठाभ्यायो: जल्पबादकथाभ्यामद्वितीयब्रह्मनिरूपणेन च वि
शिष्य ग्रहणौचित्यात् । योगिभिः सनकादिभिः अखण्डाकारवृस्या प्रातिपदिकार्थ मात्रविषयकवृत्त्या
प्रत्यक्षीकियते । यद्वा, संसर्गानवगाहिन्या वृत्त्या प्रत्यक्षीक्रियते । तदुक्तमाकरे- 'संसर्गासङ्गि-
सम्यम्बीहेतुता या गिरामियम् । उक्ताऽखण्डार्थता यद्वा तत्प्रातिपदिकार्थता ॥' इति । प्रातिपदि
कार्यमालपरत्वमखण्डार्थत्वमिति चतुर्थपदार्थ: । महावाक्यजन्यवृत्तेर्निर्विकल्पकरूपत्वेन सिद्धा
सिद्धतया संसर्गानवगाहित्वस्य प्रातिपदिकार्थमात्र परत्वस्य च युक्तत्वादिति भावः । पुच्छमय-
माभारस्वरूपम पुढारलक्षणात् । अनेन वृत्तिकाराभिमतानन्द मयत्वनिराकरणेन
पुच्छब्रह्मशानमेव मोक्षहेतुरिति भाष्यकारसिद्धान्तः सूचितः । अत्र प्रसङ्गाछियानुजिघृक्षया
महाबाक्यसमानाकारं वाक्यं प्रयुङ्गे– 'परमं ब्रह्म त्वमेवासि ' इति । तत्र ब्रह्मपदवाण्यस्व विभु-
त्यादिविशिष्टस्य त्वंपदवाच्येनान्तःकरणादिविशिष्ठेनैक्यायोगादै क्यप्रतीतिनिर्वाहाय चिन्मात्रलक्षणया
तद्विषय कनिर्विकल्पकात्मकः शाब्दबोध इति प्राञ्चः । अन्ये तु - शब्दजन्य स प्रकारकबोध जनित
श्चिमात्रगोचरो मानसः साक्षात्कारो मोक्षहेतुः । पदद्वयबोध्यार्केचिन्हत्व सर्वज्ञत्वयोरैक्यासंभवेऽपि
पद्जन्यप्रतीति विशेष्यीभूतषदार्थद्वयानुगत चैतन्याभेदसंभव मात्रेणैव सामानाधिकरण्योपपत्तेने लक्ष-
मेति बदन्ति । सर्वथाऽपि 'परमं ब्रह्म त्वमेवासि नः' इत्यनेन महावाक्यार्थबोध संभवात् तद्वारा
परमपुरुषार्थ प्राप्तिरेत द्रन्थाध्ययन प्रयोजनमिति सुधीभिर्विभावनीयम् ॥ ५९ ॥
 
3
 
'गोत्रोद्भेदन कौशलं प्रथय से हल्यागलालिङ्गनं
 
प्रत्यूष कुरुषे सक्कुक्कुटरवे बहुप्सरःस्वादृतः ।
स्वस्थाने मुदितः स्वरूपगतया युक्तः श्रिया मगृहे
 
गोष्ठे तिष्ठ लुलायराज महतीं देवेन्द्रलक्ष्मी वहन् । ६० ॥
 
गोत्रेति । गोत्रायाः पृथिव्या उद्भेदने विदारणे कौशलं सामर्थ्य प्रथय से विस्तारमासे;
 
• गोत्रा कुः पृथिवी पृथ्वी' इत्यमरः । प्रत्यूषे प्रभाते सकुकुटरवे ताम्रचूडम्वनियुक्ते सति इकानां
समूहः हस्या; 'पाशादिभ्यो यः' इति समूहायें यप्रत्ययः । तथा गढेकण्ठेमा-
9
 
लेषं कुरुवे । बहुप्सरःस्वाहत: बहुप: अपो येषु तानि तथोक्तानि तानि
इव: । यद्धा, अद्भिर्युक्तानि सरांनि अप्सरांसि बहूनि च तान्यप्सरांसि
 
1. गोत्रोछेदन
MS. 6,
 
तानि सरांखि च तेना-
चेति विग्रहः । एवं च