This page has not been fully proofread.

महिषघातकम्
 
6
 
विष्मूलं विष्ठामूत्रम्, अस्ला नष्टा त्रपा लज्जा यस्मिन्कर्मणि यथा भवति तथा विमुश्वसि त्यजति ।
न विद्यते पळालं यस्मिंस्तदपलालमास्यं न धत्से । अपि तु पलालसाहितमेवास्यं धत्स इत्यर्थः,
नमौ प्रकृतमर्थ गमयतः' इति न्यायात् । ' पलालोऽखी स निष्फलः' इत्यमरः । स्नेहेम प्रीत्या
संवद्धर्थसे । शङ्खव्यापि ललाटास्थिव्यापि 'शो निधौ ललाटास्भि' इत्यमरः । पयः जलमनु-
दिनं प्रतिदिनं पिबसि 1 पयः क्षीरं पयोऽम्बु च' इत्युभयत्राप्यमरः । मुखे अदन्तं भक्ष-
यन्तम्। बालकपक्षे घाझ्या उपमातुः; 'घात्री स्यादुपमाताऽपि क्षितिरप्यामलक्यपि' इत्यमरः ।
अपगता लाला यस्मादपलालम्, 'सृणिका स्यन्दिनी लाला' इत्यमरः । स्नेहेन तैलेन प्रत्यहं
बैलाभ्यङ्गादिना संवर्ध्यसे । शङ्खव्यापि कम्बुव्याप्तम् । शो निभ्यन्तरे कम्बुललाटास्थि...' इति
विश्वः । पय: क्षीरम् । सुखे अदन्तं दन्तरहितम् । अत्र बालकमिवेत्युपमया श्लेषो ज्जीवितवाक्यार्थैः
स्वमर्थनाच्छलेषकाब्यलिङ्गापमानानामङ्गाङ्गिभावेन सङ्करोऽलंकारः ॥ ५३ ॥
 
ब्रूपे त्वं विविधस्वरान्बहुविधाकाण्डीय घरसे मुखे
 
प्राप्त वाध्ययनं पदक्रम विधिं किं चोच्चरन्गच्छसि ।
अनेषु श्रममादधासि बहुधा वृत्ति करोष्यन्वहं
 
तत्सत्यं महिषाधिराज सततं वेदावधानीव नः ॥ ५४ ॥
 
.
 
"
 
प्राप्तः ।
 
इत्यमरः ।
 
ग्रूष इति । हे महिषाधिराज सतसं सर्वदा वेदावधानीव वेदावधानवानिव नोऽस्माकं
भासि। कथं बेदावधानीत्यत्राह -- ब्रूष इति । विविधस्वरान् मध्यमादिष्वनिभेदान्; 'मध्यमादिषु
वनौ', 'उदातादिष्वपि प्रोक्तः स्वरः' इत्युभयत्रापि विश्वः । बहुविधाननेक प्रकाराम् काण्डान्
जलभेदान् ; 'काण्डोऽखी दण्डवाणार्ववर्गावसरवारिषु' इत्यमरः । मुखे घत्से । अयनमधि
अध्ययनम्, मार्गमध्य इत्यर्थः । अयनं वर्त्ममार्गाव' इत्यमरः । पदानां क्रमविधि निक्षेपविधि
किं चोञ्चरन् मूत्रयन् गच्छसि । मूत्रं प्रस्राव उच्चारः
अङ्गेष्ववयवेषु, 'अङ्गं प्रतीकोऽवयवः' इत्यमरः । श्रमं खेदमादधासि बिभर्षि बहुधा बहु.
प्रकारेण वृत्तिं जीवनम्; 'वृत्तिर्वर्तनजीवने' इत्यमरः । अन्वहं प्रत्यहं करोषि । वेदावधानिपक्षे-
विविधस्वरानुदात्तादिस्वरान्, काण्डान्वर्गान; 'काण्डं वर्गेऽप्युदाहृतम्' इति विश्वः । अध्ययनं
बेदम्, अध्ययनाध्येययोरनतिभेदात् । पदक्रमविधिं पदक्रमयोविधिमध्ययनरूपम्, संहितापदक्रमा-
निति यावत् । प्राप्तः, उच्चरन्नुच्चारणं कुर्वन् । अर्थाद्वेदस्य अङ्गेषु शिक्षाव्याकरणादिषु ; 'शिक्षा
व्याकरणं छन्दः' इत्यमरः । तथा आवृत्तिमिति भेदः । अत्रापि वेदस्येत्यनुषङ्गः । अत्रापि
पूर्ववदलंकारः ॥ ५४ ॥
 
SEIF