This page has not been fully proofread.

महिषशतकम्
 
4
 
नान्यो मनुष्यजातीय इत्यवधारणार्थ:; पूर्वश्लोकेनैव निराकृतत्वादिति भावः । तथा च राज-
लक्षणयुक्तत्वान्महिषस्याशीःप्रार्थनं युक्तमित्याशयः । कथं महिषे राजलक्षणम् ? बत्राह– सानन्द-
मिति । आनन्देन सहितं यथा भवति तथा महिषीणां शतम्, शतमित्युपलक्षणम्, सहस्रमयुतं वेति
बोद्धयम् । रमयसे क्रीडयसे । अन्वहं प्रत्यहं मूर्ध्नि शिरसि अभिषिक्तः स्नपितः, वालमेव व्यजनम्,
तस्यावधूर्ति चालनम्, असकृत्पुनः पुनः प्राप्नोषि । श्रृङ्गाभ्यां विषाणाभ्यामन्वितो युक्तः । किं च
स्वां प्रकृतिं स्वकीयं जाड्यादिस्वभावं न मुश्वसि न त्यजसि । तृणप्रायं तृणप्रचुरं जगत्पश्यसि
ईक्ष से ;
भक्षणार्थमिति भावः। 'प्रायो वयसि बाहुल्ये तुल्यानशनमृत्युषु' इत्यमरः । राजपक्षे -
महिषीणां कृताभिषेकाणां स्त्रीणाम् ; कृताभिषेका महिषी' इत्यमरः । शते सहस्रे वा परिगणिते
रमयसे । अन्तःपुरस्त्रियः यथा संभोगादिना तुष्यन्ति, तथा कलाशास्त्रोक्तप्रकारेण तासां प्रीत्यति-
शयं जनयति । 'मूर्धाभिषिक्तो राजन्य: इत्यमरः । वालं चामरं ब्यजनं तालवृन्यादिकं तयोरव-
धूतिम्; शृङ्गेण प्रभुत्वेनान्वितः; 'शृङ्गं प्रभुत्वे' इति विश्वः । स्वां प्रकृतिं स्वकीयराच्याङ्गं
स्वाम्यमात्यादिकम् ; 'राज्याङ्गानि प्रकृतयः' इत्यमरः । जगद्भुवनं तृणप्रायं तृणसदृशं यथा भवति
तथा पश्यति । जनेष्वैश्वर्याद्यल्पत्वेन तत्व राइस्तृणबुद्धिर्भवतीत्यर्थः । अव स्वस्त्यस्त्वित्याशिषं
प्रति राजत्वस्य हेतुत्वेन हेतुमता बाकं हेतुवर्णनाद्वेत्वलंकारः । त्वमेव राजाऽसीत्यत्र रूपकालंकारः ।
रूपकस्य चैवकारेणाम्यत्र मनुष्ये राजत्वस्यापह्नवादपद्नुत्यलंकारः । तयोरङ्गाङ्गिभावेन सङ्करो-
sप्यलंकारः । रूपकविधया प्रतीतस्य राजत्वस्य सानन्दमित्यादिभिः समर्थनात्काव्यलिङ्ग मलंकारः ।
तस्य च श्लेषोत्थापितत्वाकछलेषालंकारः। शतसंख्यायामुपलक्षणत्वेनासकृदन्वह मित्यादिपदै मेहिष-
स्याधिक्यप्रतीतेर्विशेषालंकारो व्यज्यते । सानन्दमन्वहमिति मकारानुप्रासात्मकः शब्दालंकारः ।
एवं माधुर्यादेर्गुणस्यापि प्रतीतिर्बोध्या। तथा च 'काव्यं ह्यदुष्टौ सगुणौ शब्दार्थों सदलंकृती
इति काव्यलक्षणम्, 'वाच्यातिशायि व्यङ्ग्यं यदुत्तमं तदुनिश्च सः' इत्युत्तम काव्य लक्षणमिति
काव्यप्रकाशोतं स्फुटतरमिति संक्षेपः ॥ ५२ ॥
जले
 

 
ना
 
anga
 
16614 sin
 
धान्युत्सङ्गतले विमुञ्चसि हुर्विमूत्रमस्तत्रपं
घत्से नाप्यपलालमास्यमनिशं स्नेद्देन संवदर्थ से ।
शङ्खव्यापि पयः पिबस्यनुदिनं तस्माददन्तं मुखे
 
वत्स श्रीमहिषेन्द्र बालकमिव त्वां वीक्ष्य नम्दाम्यहम् ॥ ५३ ॥
 
3
 
घात्रीति । वत्स श्रीमहिषेन्द्र बालकमिव स्थितं त्वां वीक्ष्य अहं नन्दामि संतुष्यामि ।
-घाझ्याः क्षितेरुत्सङ्गतले अङ्कप्रदेशे; अनेन गृहमध्यप्रदेशो लक्ष्यते ।
 
कथं बालकसादृश्यम् ? तत्राह-

 
-