This page has not been fully proofread.

महिषशतकम्
 
Sमनुष्यपूर्वा' इति नपुंसकत्वम् । त्वं सुखेनानायासेन आवस उपविश मे मम ज्ञानं नास्ति
कौशळं सामध्यं नास्तीति व्यथ मतिं मा कृथाः मा कार्षीः । इमे सभ्यास्त्वत्तः भवतोऽपि मुडतमा
भयन्तमूढाः; तेषु मध्ये हि यस्मात्कारणात् त्वं वाचस्पतिबृहस्पतिर्भवसि ॥ २१ ॥
 
एवं स्खलान्निन्दित्वा स्वस्य महिषप्राप्तौ निमित्तमाह -
 
वानाश्रित्य चिरं खलान्मधुमुचा वाचा च नुत्वा बहु-
श्रान्तोऽहं विफलश्रमस्तदुपरि द्राग्वैश्यकर्माश्रितः ।
निष्काण्यय शतं वितीर्य महिषाभिख्यानुपेत्य प्रभू-
न्सम्यक्तैः परिरक्षितश्च कृतवित्स्तौम्यद्य हर्षेण तान् ॥ २३ ॥
 
वानिति । तान् पूर्वोचक्रूरकर्मयुक्ताम्खलान्दुष्टान चिरं बहुकालमाथिस्योपस मधुमुचा
मभूगारिण्या वाचा च तुत्वा स्तुत्वा बहुश्रान्तोऽतिखिन्नः बिफलो निष्प्रयोजनः श्रमः सेवा यस्य
तादृशः, तदुपार तदनन्तरम् अहं द्राङ् मङ्क्षु वैश्यकर्म वाणिज्य माश्रितः श्रितः महिषमूल्यद्रव्यप्राप्त्य-
ईमित्यर्थः । अचेदानीं वैश्यवृत्तिसमाश्रयणानन्तरं शतं निष्काणि; निष्कमिति द्रव्यपरिमाण-
विशेषः ; तानि वितीर्यदत्वा महिषाभिख्यान् महिष संज्ञान्प्रभूनुपेत्य शतनिष्कैर्महिषं क्रीत्वेत्यर्थः ।
तैर्महिषप्रभुभिः सम्यगुत्तमप्रकारेण परिरक्षितः संरक्षितः अहं कृतवित्कृतज्ञः सन् ताम्महिषप्रभूम
हर्षेण संतोषेण स्तौमि प्रशंसामि । अत्र कृतविदित्यादि साभिप्रायविशेषणात्परिकरालंकारः ॥ २३ ॥
त्वं क्रीतोऽसि मया पणैः कतिपयैर्मर्तु कुटुम्बं निजं
 
त्वं तु प्रागघमर्णतामिव भजन्स्वं क्लेशयित्वा वपुः ।
नानाघान्य समुद्भवैर्य द करोस्त्वं मां तथा निर्वृतं
 
तत्ते श्रीमहिषाद्भुतैरुपकृतैः क्रीतोऽस्मि मूल्यं विना ॥ २४ ॥
 
त्वमिति । मया कतिपयैः पणैर्मूल्यद्रव्यैः त्वं निजं स्वीयं कुटुम्बं कलत्रादिकं भर्तु पाल-
यितुं क्रीतोऽसि क्रयवश्योऽसि । त्वं तु त्वमपि प्राक्पूर्बकाले अधमर्णतां पूर्व घनप्राहकताम्,
'उत्तमर्णाघमण द्वौ प्रयोक्तृप्राहको क्रमात्' इत्यमरः । भजन्निव प्राप्त इव स्वं स्वकीयं वपुः
शरीरं देशयित्वा नानाधान्यानां नानाविधत्रीह्यादीनां समुद्भवैः प्रादुर्भावैः मां तथा निर्वृतं सर्वो-
समसुखिनमकरोः कृतवान् तत्तस्मात् हे महिष, अद्भुतैः श्रेष्ठैरुपकृतैरुपकारैर्मूल्यं विना क्रयं बिना
कीतोऽस्मि त्वत्कृतोपकारैस्वद्वश्योऽस्मीत्यर्थः ॥ २४ ॥
 
स्वं बद्धोऽसि हि मद्गुणैर्हढमहं बद्धोऽस्मि च त्वगुणे-
स्त्वं मां रक्षसि सैरिभोत्तमसखे रक्षामि च त्वामहम् ।