This page has not been fully proofread.

महिषशतकम्
 
स्थानभूताया महिषेश्वरस्य लुलाबराजस्थाननुसृतेरनुनयाभावस्य फलं प्रयोजनम् । तस्मादध्यापनेन
जीवनं न संभवतीति भावः । तदुक्तं शास्त्रनिर्णये-
--'कपिलस्य कणादस्य गौतमस्य पतञ्जलेः ।
व्यासस्य जैमिनेश्चैव दर्शनानि बडेव तु ॥' इति ॥ ७ ॥
 
विद्वन्मा कुरु साहसं शृणु वचो वक्ष्यामि यत्ते हितं
त्यक्त्वा कामहमत्र सैरिभपतिं निर्व्याजबन्धुं नृणाम् ।
श्रीरभिधपत्नं प्रति सखे मागा ज्वरस्थालयं
 
दूरे श्रीर्निकटे कृतान्तमहिषग्रैवेयघण्टारवः ॥ ८ ॥
 
4
 
ननु स्वदेशे विद्या प्रयोजनाभावेऽपि देशान्तरेषु विद्याधिक्यसंभवात्तत्र गत्वा सुखेन
स्थेयमित्यत्राह - विद्वन्निति हे विद्वन, श्रीधराय साहसं बलात्कार कार्यम् । 'साहसं तु
बलात्कार कृतकार्ये दमेऽपि च' इति विश्वः । मा कुरु न कुरुष्व ते यद्धितं सुखकरं तद्वक्ष्यामि
ब्रवीमि,
1, शृणु । कामानामभिलषितानां धनधान्यादीनां दातारं नृणां पुरुषाणां निर्व्याजबन्धुम-
निमित्तोपकारिणं सैरिभपतिं लुलायप्रभुम् । 'लुलायो महिषो बाहद्विषत्कासरसैरिभाः' इत्यमरः ।
त्यक्त्वा परित्यज्य ज्वरस्य तापरोगस्यालयं श्रीरङ्गेत्यभिधा संज्ञा यस्य पत्तनस्य जनपदस्य तादृशं
श्रीरङ्गपत्तनमित्यर्थ: : । मा गाः न गच्छ। कुत इत्यत आह - दूरे दूरदेशे तत्र संपद्रपा श्रीलक्ष्मी:
श्रूयत इति शेषः । यद्वा दूरे श्री: चिरकालसाध्येत्यर्थ: । निकटे श्रीरङ्गपत्तनसमीपदेशे, यद्वा
निकटे झटितीत्यर्थः । कृतान्तस्य यमस्य यो महिषो वाहनभूतः, तस्य या प्रीबाबद्धा घण्टा, तस्या
रबः शब्दः, श्रूयत इति शेषः । तथा च तत्र ज्वररोगाधिक्याद्वैदेशिकानां पण्डितानां तत्र धनार्ज-
नाथ गमनमनुचितमिति भावः । अत्र श्रीरङ्गपत्तनस्य ज्वराधिक्यप्रतिपादनेनेतरदोषाभावस्तत्रत्य-
प्रभोर्विद्यापक्षपातित्वं तत्रत्यपण्डितानां विद्याजीवनं च व्यज्यते। ज्वरस्यालयमित्यत्र परिकरोऽलं-
कारः । साहसमित्यस्योत्तरवाक्यैः समर्थनात्काव्यलिङ्गालंकारः ॥ ८ ॥
 
यं यो रक्षति तस्य स प्रभुरिति स्पष्टं हि मद्रक्षिणो
राजश्रीमहिषान्विनुत्य सफलं कुर्वेऽद्य वाग्वैभवम् ।
मस्पीडानिस्तान्मदीय महिमाभिज्ञानशून्यान्प्रभू-
न्यन्निन्दामि निशम्य तद्गुणविदस्तुष्यन्तु सन्तो नृपाः ॥ ९ ॥
 
एवं पूर्वोक्तरीत्या विद्याजीवनासंभवमुपपाय कृषिरेव कर्तव्येति श्रुतिस्मृतिप्रत्यक्षार्थापत्ति
भिर्निश्चित्य तम्मुख्यसाधनं महिषं वर्णयितुं तस्य प्रभुत्वमुपपास्तद्वारा कृत्या कृत्यविवेकशून्याना-