This page has not been fully proofread.

महशतकम्
 
दुर्भिक्षं कृषितो न होति जगति ख्यातं किल ब्रह्मणा-
मापदर्मतया मनौ च कृषिगोरक्षादिकं संभतम् ।
भूपेष्वर्थपरेषु दम्त समये क्षुण्णे च दुर्भिक्षतो
 
वृत्यर्थं कृषिमाश्रयेम भुवि नः किं वा ततो हीयते ॥ ५ ॥
 
-
 
ननु श्रुतितात्पर्यस्य सर्वशर्षिमात्र समधिगम्यतया केवलं श्रुतिं दृड्डा कृषिप्रहणं न युक्तमः।
किं चोकश्रुतेर्वैश्यादिपरत्वेनाप्युषपत्तेर्न ब्राह्मणपरत्वं, नापि प्रत्यक्ष सुखदर्शनात्प्रवृत्तिः, कब्ज
भक्षणादावपि प्रत्यक्ष
सुखसरवेन तत्रापि शिष्टप्रवृत्त्यापत्तरित्यत आह - दुर्भिक्ष मिति । कृषितः
कर्षणाद्धेतोदुर्भिक्षं क्षामं न हि भवतीति जगति भूतले ख्यातं किल प्रसिद्धं किल १ लोके
कृषि कुर्बतां दारिद्रयं नश्यतीत्यर्थः । ब्रह्मणां ब्राह्मणानामापद्धर्मतया आपदि जीवनलोपे
धर्मतया मनौ मनुस्मृतौ च कृषिगोरक्षादिकं कृषिपाशुपास्यादिकं संभतमङ्गीकृतम् तथा च
श्रीमद्भागवते वर्णधर्म प्रकरणे – 'बार्ता विचित्रा शालीनयायावरशिलोञ्छनम् । विप्रवृत्ति-
ऋतुर्धेयं श्रेयसी चोत्तरोत्तरा ॥' वार्ता विचित्रा कृष्यादिरूपा। वृत्तिध्वेव व्यवस्थां दर्शय-
पीराइ- 'जघन्यो नोत्तमां वृत्तिमनापदि भजेन्नरः । ऋते राजन्यमापत्सु सर्वेषामपि
सर्वशः ॥' इत्यापद्धर्मतया भागवतोक्तिर्द्रष्टव्या। मनुरपि-षट्कर्मैको भवेत्तेषां त्रिभिरन्यः प्रवर्तते ।
द्वाभ्यामेकअतुर्थस्तु ब्रह्म सत्रेण जीवति ॥ इति । एकः शालीनः याजनाध्यापन प्रतिग्रह
कृषिवाणिज्य-
पाशुपाल्यैः षड्भिर्जीवति । याजनादिभिस्त्रिभिरन्यः । द्वाभ्यामपरः । चतुर्थस्त्वण्यापनेनैवेत्यर्थः ।
तथा नेयं श्रुतिर्वैश्यपरा भागवतमनुवचनाभ्यामुक्तश्रुतितात्पर्यम्य ब्राह्मणादिसाधारणधर्म-
विषयकत्वेन निर्णीतत्वान्न पूर्वोक्तशावकाश इति भावः । भूपेष्वर्थपरेषु अर्थलोलुपेषु मस्सु समये
काले दुर्भिक्षतः क्षुण्णे बाधिते पीडिते सति च वृत्त्यर्थं जीवनार्थं कृषिमाश्रयेम भजेम। भुषि भूमौ
नोऽस्माकं ततः कृष्याश्रयणार्तिकं वा हीयते त्यक्तं भवति । न किमपीत्यर्थः ॥ ५ ॥
 
आर्य श्रीघरमम्बुदीक्षितमिमौ दृष्ट्वा महापण्डितौ
 
विद्यायै स्पृहये न यद्यपि वरं आत्रं बिभेम्याहवात् ।
वाणिज्यं धनमूलकं तदखिलं त्यक्त्वा वितस्त्वामहं
 
त्वं विद्या च धनं त्वमेव सकलं त्वं मे लुलायप्रभो ॥ ६ ॥
 
ननु प्रभुनिकटे विद्याया अनुपयोगेऽध्यध्यापनादिना विद्याजीवनं शाद संमतम् तदेव
इसोज कृतमित्यत आह - आर्येति द्वाभ्याम् । आर्यो य: श्रीधर: श्रीधरनामा महापण्डितः,
 
1. निखिकं