This page has not been fully proofread.

महिराव
 
शिवा जानिताः ये सुधियः पण्डितास्तेषां संदोह: समूहः तस्य जीवातबो जीवनौषधरूपाः ।
'जीवातुर्जीवनौषधम्' इति विश्वः । प्रभवो गताः; स्वस्वतपोविशेषैः प्राप्यान् शिवकोकादीनिवि
शेष: । इदानीतनाः अद्यतनाः प्रभवस्तु, वृषलाश्च ते असभ्याच पूर्वोक्त सभ्यलक्षणरहिताः; दि
बस्मात्कारणात् विद्यायां श्रुतिस्मृतिपुराणादिविद्यायां विषबुद्धयः विषमिति बुद्धिर्येषां ते तथोक्ताः,
सन्तीति शेषः । किं कुर्वे किं करोमीति खेदे । हे अम्ब मातेव रक्षणशीले, कृषे, विश्वावनी विश्वम्य
पास्य प्राणिमात्रस्येति यावत् । अवनीं रक्षणीम्, त्वामेव शरणं रक्षित्रीम। "शरणं गृहरभि
श्रोः' इत्यमरः । ब्रजामि भजामि । 'शूद्रं यत्नेन वर्जयेत्' इति शूद्राधिकारस्य धर्मशास्त्रनिषिद्धत्वेन
पण्डितानां शूद्राधिकृतदेशे संमानाद्यभावेन जीवनासंभवात् तस्मिन्देशे सर्वेषामपि कृष्येन जीवनं
मवतीत्यर्थः । अत्र विश्वावनीमिति साभिप्रायविशेषणात्परिकरालंकारः ॥ ३ ॥
 
अमेति ननु श्रुतिः श्रुतिपथं प्रायः प्रविष्टा न किं
 
सौख्यं वा हलजीविनामनुपमं भ्रातर्म किं पश्यसि ।
कि वक्ष्ये तदपि क्षितीश्वर बहिर्द्वारप्रकोष्ठस्थली-
दीर्घावस्थितिरौरवाय कुरुषे हा इन्त इन्त स्पृहाम् ॥ ४ ॥
 

 
ननु कृषेनींच वृत्तित्वात श्रुत्यादिप्रमाणाभाबाच न युक्तं कृषिकर्मेत्यत आह - अक्षरिति ।
'बम' इति श्रुतिर्वेदः श्रुतिपथं श्रवणपथं प्रायः प्रायेण न प्रविष्टा किम ? इयं श्रुतिः न मुता
किमित्यर्थः; एतादृ व श्रुतिश्रवणे सतीयमाशङ्का न जायत इत्यर्थः । 'अक्षैर्मा दीव्यः कृषिमिरकपस्व
बित्ते रमस्व बहुमन्यमानः' इति श्रुतिः ऋग्वेदे शाकळशाखायां सप्तमाष्टकेऽष्टमाभ्याये पठिता ।
बनेः मा दीव्यः श्रुतं मा कार्षीः, तर्हि जीवनं कथं ? तत्राह- कृषिमित् कृषिमेव इच्छन्दोबधा-
रणार्थश्छन्दखि दृष्टः । कृषस्व कुरुष्व । तथा च तद्वारा जीवितव्यमिति भावः । कृषि कुर्बन् बहु-
जन्यमानः बहुभिर्लोकैः संभाव्यमानः सन् वित्ते धनधान्यादिरूपे रमस्व क्रीडस्वेति श्रुत्यर्थो बोभ्यः ।
बारभुत्यर्थस्य प्रत्यक्ष संवाद मध्याह- सौख्यमिति । इलजीविनां लाङ्गलजीविनाम, अनुपभ्रं
समानरहितं सर्वोत्तमं सौख्यं हे भ्रातः न पश्यसि किम् ? पश्यस्येवेत्यर्थः । भ्रातरिति प्रमाणप्रष्टारं
प्रति संबुद्धिः । तदपि तथाऽपितीश्वराणां रा बहिद्वारं द्वाराद्वहिः विद्यमाना या प्रकोष्ठस्थली
प्रदेशविशेषः सत्र दीर्घावस्थितिरेव रौरवसंज्ञक नरकं तस्मै हाम् इच्छां कुरुषे करोषि । किं वक्ष्ये
किं कथये । यदेतादृशश्रुतिलोकानुभवयोः सतोरपि कृषि परित्यज्य दुष्प्रभूपसर्पणे यवं करोषीति
मायः । ह्रा इन्त इन्तेति खेदातिशये । दीर्घावस्थितिरौरवायेति रूपकालंकारः ॥ ४ ॥