This page has not been fully proofread.

॥ महिषशतकम् ॥
 
॥ श्रीवाञ्छेश्वरकविप्रणीतम् ॥
 
स्वस्त्यस्तु प्रथमं समस्तजगते शस्ता गुणस्तोमतः
 
सन्तो ये निवसन्ति सन्तु सुखिनस्तेऽमी शिवानुग्रहात् ।
धर्मिष्ठे पथि संचरन्त्ववनिपा धर्मोपदेशाहता-
स्तेषां ये भुवि मन्त्रिणः सुमनसस्ते सन्तु दीर्घायुषः ॥ १ ॥
 
बन्दे दुढि महालिङ्गं विश्वेश मणिकर्णिकाम् । ईश्वर श्री निवासार्या होचलाख्यगुरूत्तमान् ॥ १ ॥
श्रीमत्कवेरजातीरं विद्वद्वृन्दोपशोभितम् । अत्युत्तमशिवक्षेत्रविष्णवादिस्थान : स्तिहि ॥ २ ॥
तत्र तअपुरं नाम राजस्थानमनुत्तमम् । राजानः प्रथितास्तत्र भोसलीयान्ववायजाः ॥ ३ ॥
तदमास्यकुलोत्पन्नः श्रीमान्बान्छेश्वरः सुधीः । शिष्टः कन्नटिजातीयो वेदवेदाङ्गपारगः ॥ ४ ॥
नीतिमार्गेण राजानं तत्तत्कालेष्वचोदयत् । कदाचिद्दालको राजा मेलयित्वा खलाम्बहून् ॥ ५ ॥
खेलंस्तैः सर्वदा मुग्धो न शुभव हितं वचः । तेभ्यो निवर्तयम्भूपं सन्मार्गे संप्रवर्त्तयन् ॥ ६ ॥
महिषस्तुतितो राजबुद्धिं चक्रं सुनिर्मलाम् । तस्य नप्ता माधवायंपौत्र: श्रीनरसिंहतः ॥ ७ ॥
बान्छेश्वरो लब्धजन्मा पितृप्रोफेन वर्त्मना । व्याख्यास्ये संप्रणम्यैतान्माहिषं शतकं मुदा ॥ ८ ॥
काहं मुग्धमतिः केयं साहिती सर्वपूजिता तथाऽपि जन्म तद्वंशे प्रवर्तयति सामिह ॥ ९ ॥
काशीस्थान्पण्डितान्नस्वा लिख्यते किंचिदेव तु । तद्गृह्णन्तु मुदा व्याख्यां तन्वन्तु विपुलामपि ॥ १० ॥
नाशास्त्रं लिख्यते किंचिन्नानपेक्षितमेव च तथाऽपि सर्वतन्त्रार्था उक्का मूलानुसारतः ॥ ११ ॥
 
अथावभव । श्रीवाञ्छेश्वरः कविः 'काव्यं यशसेऽर्थकृते व्यवहारविदे शिवेतरक्षतये ।
सद्यः परनिर्वृतये कान्तासंमिततयोपदेशयुजे ॥' इत्यभियुक्तोक्तिप्रामाण्यात्काव्यस्थानेक श्रेयः साधन-
तां 'काटचालापांश्च वर्जयेत्' इति निषेधस्यासत्काव्यविषयतां च पश्यन्स्वीय ग्रन्थस्योपनिषत्प्रति-