This page has not been fully proofread.

डावना ।
 
कंचित्कालं बसन् वेषामभिलाषं पूरयित्वा क्रमेण कर्णाटकराज्यमापत्। काशीत आगमनसमये
तदातन 'ईस्ट इण्डिया कम्पेनी' राज्यनिर्वाहकर्निराबाधसंचारार्थ प्रश्तेभ्य: अनुयाविपरिवार-
निवेदकेभ्यो यात्रानुमतिपत्रेभ्यः (Pass Ports Nos 1-3) अयं यत्वा पुनानगरे बाबीरनगरे
चिचिनीमामे च तत्रत्मांववरात्र परशुराम् पट्टवर्धनादिभिः प्रभुभिरातमात्रमाइतः 1818 तम-
क्रेस्त्वब्दपर्यन्तं तत्र तत्रोषित्वा ततो महीशूरपुरं प्रति प्रतस्थे इति विशिष्य ज्ञायते । तत्र च तदा
टिप्पुराजानन्तरं सिझासने विराजमानः कृष्णराज ओढे सरप्रभुः महाराष्ट्र देशात्स्वदेशं प्रत्यायान्त-
ममुं शास्त्रिवयं यथाविधि सत्य तस्य स्वदेशे स्थिरवासमाकाङ्क्षण: स्वीयराज्ये धर्माधिकारिपद-
बीमङ्गीकर्तुं तं प्रार्थयामास । अयमवितीय तत्रातेकानि हायनान्यनैवीत् । तदैव शास्त्रि-
वर्यो महता वित्तव्ययेन सह ज्योतिष्टोमं नाम महाऋतुमन्त्रविष्ठययाविधि । यत्व स्वशिष्धाः स्ववा
न्धवाश्च आविष्यमकुर्वन् । एकदा कृष्णराज ओढैयार महाराजो यज्वानं वाजपेयं ऋतुमनुष्ठाप.
यितुमीहमान एवमवोचत्- 'वाजपेयमढामखमनुतिष्ठतो भवतश्छत्रधारणेन आत्मानं कृतार्थी
कर्तुमानिलषामि' इति । यज्वा तु नित्यकर्मानुष्ठानेक नतिपशुसाध्यं वाजपेय मनुष्ठातुं नेच्छत् ।
एवं कर्णाटक राज्ये महीशूरपुरमलंकुर्वाणमिमं कुट्टिशास्त्रिवर्य राजा 'वेदमूर्ति' इति तन्महिम-
'सूचकाविरुददानेन नानाविध शिबिकातुरगपदातिप्रभृतिना परिवारेण च बहुधा सभाजयति स्म
इति 1 824 तमे स्त्विन्दे रामेश्वरयात्राप्रस्थानसमये तेन दत्तादेशान्तरगमनानुमतिपत्रात् ज्ञायते ।
अत्रान्तरे कदाचित् शास्त्रिवर्यः श्रीशृङ्गगिरिपीठाधिपानां श्रीजगद्गुरूणां श्रीमदा गर्यवर्याणां
श्रीनृसिझभारतीस्वामिनां दर्शनेन आत्मानं कृतार्थयितुकामः श्रीशृङ्गागरिमगमत् । तत्र च, ये
तावत्पूर्वाश्रमे वाराणस्यामस्माच्छाविवर्यादध्यात्मशास्त्रमधीतवन्तः, त एव ददानी तत्पीठाधिपा
आसन् । एतच शानिभिर्न ज्ञातपूर्वमासीत् । आचार्यास्तु दर्शनायागतमेवं यज्वानमालक्ष्य,
विदित्वा च तमात्मनः पूर्वाभमे गुरुमप्राक्षुः - कि मां प्रत्यभिजानन्ति भवन्तः' इति । यज्वा
पुनस्तान् साक्षादृष्ट्वाऽपि संन्यासिवेषेणावस्थानाद्विस्मृतपूर्वाश्रमपरिचयः सन् भवन्त पतत्पी-
ठाधिपा आचार्या इत्येव जानामि' इति प्रत्यवदत् । 'नैतदाश्रमस्थं मामू, किंतु
पूर्वाश्रमस्थितम्' इति पुनः पर्यपृच्छन् श्रीमठाधिपाः । शास्त्रिवर्यस्तु न जाने इत्यवादीत् । तत आचा
येवर्याः स्वस्य पूर्वाश्रमे वाराणस्यां तेषां सकाशादध्यात्मशास्त्रप्रणवृत्तान्तमुक्त्वा तं स्मारयामासुः ।
तदाकर्ण्य यज्वा महान्तं प्रमोदमुपजगाम ततः आचार्यत्रमेहता आदरेण संमानितः स्वगेहूं
-प्रत्यागमत् । एवं महीशूरपुरीमधिवसन् श्रीवाश्या यदा तीर्थयात्रायै रामेश्वरमगात् तदा
दीर्घ काळ विरहितस्वबन्धुजनदिच्या स्वग्राम मयासीत
 
6
 
समये च तस्मिन् तजापुराधीशं पारंपर्यवृत्तिकरूपना संरक्षित पण्डितप्रकाण्डमण्डलं श्रीशर-
भोजिमहाराजं द्रष्टुमभिलवन् तन्नगरमाससाद । चिरकालानन्तरमागतं पण्डितमणिमथिथि सत्कारा-
दिना सत्कुर्वन् महाराज: पूर्वमात्मना कृतमपराधं परिमाष्ट॑कामस्तस्य पादयोर्निपपात । तं च
बहुधा बहुमन्यत । ततस्तवोर्मिथः संप्रवृत्तो नवनववृत्तान्त श्रवण कौतूहळाडूबा संळापः । तदा
पण्डिसम विदरन् राजपुत्रो बालः शिवाजिः तस्य कण्ठे विराजमानं कृष्णराज ओ