This page has not been fully proofread.

प्रस्तावना ।
 
"
 
१ नदक्षेत्रमागस्य तत्राम्बिकां धर्मसंवर्धन बहुधा स्तुत्वाऽस्ते इत्थं विज्ञापयामास — 'कतीन्द्रयामः
कति चन्द्रयामण्डं पुनः पूरयितुं पिचण्डम्' इति । इदमेकमेवामिनी स्मयेत । ततः सपरि
मइ कमेणायं पण्डितवर्यः पुनानगरारूचं पुण्यपत्तनमा सखाड़ ।
तदा तव 'पेहवे' उपनामा
भाजिरायो राज्यधुरं बभार । अस्य चास्थाने चन्दा नारायण भट्टाचार्यो नाम नैयायिकः प्रधानपण्डित
आसीत् । शास्त्रियों चढ़ा भट्टाचार्य द्रष्टुमैच्छत् तदा भट्टाचार्यो दाक्षिणात्यपण्डिता न न्याये
परिनिष्ठितधिय इति मत्वा नानुमति दर्शनाय ददौ । तदनु मासदयं ततोऽधिकं वा याबदुपसर्पणे
कृतेऽपि दाक्षिणात्ये तस्मिन तुच्छभावेन भट्टाचार्यः शयान एवास्मै दर्शनमदात् । वं न्यग्भावमषि
मर्पयन् यदा कानिचन शास्त्रार्थविवारपराणि वाक्यानि प्रायुद्ध, तत्क्षणलेव शयनादुत्थाय तस्म
पाण्डित्वं लाघमानस्तमतीवोपचचार । ततः प्रभृति तयार्मिथः स्नेहः समवर्वत । भट्टाचार्यस्नेहन
विद्वत्पक्षपातिनो भाजिरायस्य राज्यभरणसमये कंचित्कालमा स्थान पण्डितो व्यराजतार्य शास्त्रिवर्यः ॥
अस्मिन्नेव समये राझा भाजिरायेण 'आपस्तम्बाश्वलायनादि श्रौतसूत्राणामित्र हिरण्य-
केशीय श्रौतसूत्रस्य माध्यमच यावकैश्चिदपि न कृतम् । अतस्तत्सूत्रिगामुवकाराय भवद्भिः तस्य
माध्यं कार्यमिति प्रार्थितः सन् शाभित्रर्यो हिरण्यकेशीय श्रौतसूत्रं तत्सामान्यसूत्रं च व्याचरूयौ ।
एवं तेन राज्ञा नितान्त माइतः शाशिवर्यः कतिपयकालं तत्रोषित्वा ततो वाराणसी प्रापत् । तत्र वदा
अहोबलपण्डितो नाम कश्चिन्महात्मा आध्यात्मिकशास्त्राणि श्रीमच्छेकरं भगवत्पादभाध्यादीन्यध्या-
पथशास्त्रीत्व किल पूर्व महीशूर राज्यभार बोढ़ा हैदराख्न प्रसिद्धभुगा परमं मानितस्व-
दास्थानी मलमकार्षीत् । ततस्खदात्मजेन टिप्पुना विमानितः स कदाचिदुर्मनस्केन तेन एवमत्रोचि
—'कड़ा भी शास्त्रिवर्य भवानस्मादिस्ळांमार्गमवलम्बिध्यते' इति । पण्डित महाशयस्तु यथाप्रभुचि-
समिति सविनयमुखरयित्वा सद्य एव तद्राच्यादपखसार प्रापच वाराणसीम् ततः कवि-
पयवासरामन्तरं टिप्पुराजस्य जननी हैदरप्रभोः पत्नी अहोबलपण्डिते परमवा भक्या सनाथा
तस्य स्वराज्ये बासमेव स्वराज्ययोगक्षेमकारणं मन्यमाना तं कंचित्कालमपश्यन्ती स्वपुत्रमप्रा.
बीत् - 'कुत्र सं महापण्डितः इति स तु स्वस्य दुश्चेष्टितं निगूइमानो द्रुततरमागसिध्यतीत्य
नृतमेवोत्तरयति स्म। सा तु कालक्रमेण तदपरावं ज्ञात्वा तस्मिन्महात्मनि कृतापरावस्य नूनम-
विरात्तव राज्यक्षयो भविष्यतीति शशाप ॥
 
2
 
तादृशाहोबळपण्डितादेव गृह्णीवाभ्यात्मविद्योऽयं बाळेश्वर शास्त्र वाराणसी कंचित्काल
मचिव सन्नध्यापयति स्म बहून् शिष्यान् शारीरकमीमांसादीनि शास्त्राणि । ये तावत्पश्चात्स्वाविद्याशी-
लगरिम्णा श्रीश्रृङ्गगिरिपीठ मधिरूढाः श्रीनरसिझभारतीस्वामिन इति प्रसिद्धा अभूवन्, तेऽपि
पूर्वाश्रमे वाराणस्यामेतेषां अविधे एवाध्यात्मशास्खन भीतवन्तः । यदा चायं वाञ्छेश्वरशास्त्री बारा-
णस्यामवात्सीत् तदाऽनेकान् ग्रन्थान्त्राणैषीत् । समग्रहीच बहूनि पुस्तकानि एवं गच्छति
काले स्वदेशागमनाय बन्धुभिः प्रार्थित: उष्ट्राश्वचारोपित पुस्तकनिचयः चतुरन्तादिपरिवृत-
परिवार: पुनर्महाराष्ट्रमार्गेणैव प्रत्याययौ । मध्येमार्ग महाराष्ट्रदेशीयानाम तिमात्र भक्तिभरिता-
मईणामाइदानः कचित् चिद्राह्मणवत्तमै भगवत्पाद माध्याध्यापनाय कृतामध्यर्थनामनुसृत्य तत्र