This page has not been fully proofread.

प्रस्तावना :
 
रूपातः
 
कास्य 'कुट्टिकविः' इति नामान्तरमा श्रूयते । यथा स्वयमेव आह - 'रूप
कुट्टिकविस्तु' इति । तत्र चेत्थं व्याख्या दृश्यते- 'तत्सहाण्यायिनः स्वस्थ दशामाह- कुट्टऋविः
स्वयं दुर्बनिनां.. इत्यादि । अन्ते व्याख्यानेऽप्युक्तम्- 'प्रीयतां कुट्टिकविना' इति । द्राविडत्राण्यां
कुट्टि इत्यस्य बाल इत्यर्थः । अनेन बाल्य एत्र वयास अर्थ सरसकवितानिर्माणचतुर आसीदिति
ज्ञायते । अत्र च काचन कथा प्रसिद्धा श्रूयते तथा हि कदाचित् शहाज महाराजः श्रीमीनाक्षी-
संदर्शनाय सपरिवारो मधुरां ययौ । तदा आस्थान पण्डितेन मन्त्रिवर्येण स्वपित्रा सहानती-
तकौमारोऽयं बाळोऽध्यगच्छत् महाराजश्च देव्या आळयं गत्वा तत्राम्बिकां श्रीमीनाक्ष दृष्ट्वा
रोमा कञ्चुकितगात्रो भक्त्या विष्टचित्तः सन्नित्थं तुष्टाव - 'पुरि मधुरं गिरि मधुरं गरिमधुरं
बरनितम्बमाराढ्यम् । स्थूलकुचं नीलकचं बालचन्द्र तेजः ॥' इति । तच्छ्रुत्वा
सन्निकटवर्ती अयं बालो राज्ञो भक्तिपारम्यमतिसरस सरलकवितानैपुण्यं चानुचिन्त्य तदुत्थमान-
न्दमन्तरेव नियन्तुमशक्नुवंस्त्रमुद्भिरन्निवेमं पवमनुषदमेव जगौ- 'हृदि तरसा विदितरसा
वदितर साहित्यवान मे लगति । कविलोके न बिलोके भुवि लोकेशस्य शाहजेरुपमाम् ॥ इति
एवमुचरक्षणे आत्मगीत लोकपरं मधुरं पद्यमाकर्ण्य महाराजोऽतिमात्र विस्मयाविष्ठचित-
स्य बालभाव मनुष्य महता प्रेम्णा कुट्टिकविरिति तमाजुहाव । ततः प्रभृति तस्य कुट्टिकविरिति
व्यवहारः प्रसिद्धिं गतः । न केवलं तस्यैव, अपि तु तद्वंशीयेष्विदानीमपि कुट्टि इति व्यावहारिकं
नाम प्रसिद्धं वर्तते । इदंप्रथमतया तु एतत्कवये शहजिराजेन प्रदत्तमेतत् । अपि च 'लेषकविसा
र्बभौमः' इत्यपि विरुदमस्य परिदृश्यते । महिषशतकापरं शतकद्वयमध्यनेन प्रणीतम् एकं
याशीर्वादशतकम्, अन्यत् घाटीशतकम् । तथा हि श्रूयते - चक्रे माहिषशतकं घाटीशतकं
तथाऽऽशिषां शतकम् । श्लेषकविसार्वभौमः श्रीमान् वान्छेश्वरः स्वतन्त्रोऽसौ ॥ इति । आशीर्वा
दशतकं प्रागेव श्रीवाणीविळासमुद्रणालये मुद्रितमिदानीमपि लभ्यते। कविश्वायं आशीर्वादशत-
कस्यान्ति मे लोके मध्यार्जुन क्षेत्र विराजमान श्री महालिङ्गेशानोपासनया तदनुग्रह: स्वेन समवाप्त इति
वर्णयति - 'पायान्मध्यार्जुनं नः सकृदपि भजतां मोक्षदं श्रीनटेशत्यागेशस्वामिनाथस्थलमतिम-
हिनं यस्य शेषं बदन्ति । मान्धातुर्यन्त्र तिष्ठन् श्रियमतिविपुलां क्षेत्रवर्ये करे: श्रीवाञ्छानाथस्व
चादात्फलमपि सकलं श्रीमहालिङ्गमूर्ति: ॥
इति ।
 
J
 
1
 
काव्यस्य चास्य तत्कर्तृपरंपरायामागतेन तस्य नन्ना महापण्डितेन श्रीवाल्वेश्वरेण सं
प्रणीतं कवि हृदयनिगूढान् तांस्तान्भावविशेषान् सम्यगमिप्रकाशयत्तत्र तत्र शास्त्रीयां प्रक्रियामवि
निरूपमदपूर्ण व्याख्यानमपि सहैवात्र प्रकाशीकृतमिति महदिदं प्रमोदस्थानं सहृदयानाम् । को:
परंपरा चेत्थं श्रूयते- कुट्टिकवेः पुत्रः माधवार्यः, तत्पुत्रः नरसियो नाम, तस्य पुत्रोऽयं व्याख्याता
बान्छेश्वरयच्चा तथा एतमनेनैव- 'तस्य नता माधवार्यपौत्रः श्रीनरसिझतः ॥ वान्छेश्वरो
बन्यजन्मा पितृप्रोफेन वर्त्मना व्याख्यास्ये संप्रणम्यैताम्माहिषं शतकं मुद्रा काई मुग्धमतिः
के माहिती सर्वपूजिता
 

 
"
 
तथाऽपि जन्म तद्वंशे प्रवर्तयति मामिह ॥ इति । अयं च बाल्य एव
 
पनिटे तथा स्वामे प्रसिद्ध पण्डितस्य ईश्वरशास्त्रिणश्च सविधे वेदव्याकरणपूर्वमीमांसादी-