This page has been fully proofread once and needs a second look.

अस्याः पुस्तिकायाः मुद्रणं राष्ट्रीय--सॉफ्टवेयर प्रौद्योगिकी केन्द्रम्
(गुल्मोहर - क्रास-मार्ग सं. ९, जुही, बम्बई - ४०००४९ )
इति संस्थया प्रदत्तायाः विविधाः प्रक्रियासामग्र्याः सहाय्येन कृतम् ।
तस्याम् उपयोगिततानाम् अक्षरमातृकारूपाणां विकसनेन तेषाम् अस्मभ्यम्
उपपादनेन च राष्ट्रीय-सॉफ्टवेयर - प्रौद्योगिकी केन्द्रम् इति संस्थायाः डॉ.
एस. पी. मुदुर-महाभागेन सुरेशः के-महाभागेन च उपकृताः वयम् इति
अगाधां कृतज्ञतां प्रबलं गुणग्राहकत्वं च प्रकटयामः ।
 
डॉ. अ. सदानन्दन्,
उपाध्यक्षः, भारती-संस्कृत-विद्या-निकेतनम्
 
This Book has been published with the help of the
Computer Software 'VIVIDHA' supplied by National
Centre for Software Technology, Gulmohar Cross
Road No. 9, Juhu, Bombay 400049.
 
Our indebtedness and high appreciation are due to
Dr. S.P. Mudur and Shri Suresh K. of NCST (National
Centre for Software Technology) who helped us by
developing & supplying different types of fonts
used in this publication.
 
Dr. A. Sadanandan, Vice-President, B.S.V.N.