This page has been fully proofread once and needs a second look.

charming on account of the attractive humming
of assemblage of bees, having a multitude of
sports endowed with the excellent qualities of
the group of great Sabari-s who are subordinate
to yourself, who has crushed the demon,
Mahisha, wearing a charming knot of hair, Oh
Daughter of Mountain. (Himalaya), Victory to
you, Victory to you. (15)
 
अम्बिकाया मूकाम्बिकाया वा स्वरूपमाह -
 
कटितट-पीत-दुकूल-विचित्र - मयूख - तिरस्कृत चन्द्ररुचे
प्रणत- सुरासुर- मौलि-मणिस्फुरदंशु - लसन्- नखचन्द्र - रुचे ।
जित-कनकाचलमौलि-मदोर्जित-निर्जरकुञ्जर-कुम्भ-कुचे
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ।।१६।।
 
कटितटस्थ पीतदुकूलस्य विचित्रमयूखैस्तिरस्कृता चन्द्ररुचिर्यया
सा तथा । चण्डरुचिरिति पाठे चण्डरुचिः सूर्यः स तिरस्कृत इति ।
"रविकरगौरवराम्बरं दधाने" इति भागवते दर्शनात् | प्रणतेति । प्रणता
ये सुराश्चासुराश्च तदीय मौलिमणीनां स्फुरदंशुभिर्लसन्ती
नखचन्द्ररुचिर्यस्याः सा तथा । जितेति । जितः