This page has been fully proofread once and needs a second look.

रजः परागो यया । अकारान्तो रज शब्दः । अथ च नीरजा निर्मला
। यद् वा "रजनी नीलिनी रात्रिहरिद्राजतुकासुच" इति मेदिनीवचनात्
श्रितोहरिद्रासदृशपीतरजोयया सा इति श्रितरजनीरजा । अपि च नीरजे
निर्मले नीरे जले जनिः यस्याः सा कुमुदिनी तत्प्रबोधको रजनीकरो
निशाकरः चन्द्रमा तत्सदृशेन वक्त्रेण युते । सुनयनेति ।
स्वीयसुन्दरनयनयोः विभ्रमैः रभ्रेण राभस्येन मरभ्रमरभ्रमं - मराणां
मारकराणां भ्रमराणां भ्रमं राति उत्पादयतीति तथा । नेत्रविभ्रमणे
भ्रमराः प्रसर्पन्तीति भ्रम उत्पद्यत इति भावः । एवंविधा या
भ्रमराधिपतिर्भ्रामरीदेवी तत्सम्बुद्धौ | जय जयेति । ।।११।।
 
रमणीय केशविन्यास से मनोहर हे शैलपुत्री । हे
महिषासुरमर्दिनी! माता जय हो । हे प्रसन्नमनसा (सुमनः) अम्बा
! पुष्प (सुमन) सदृश कोमल, शोभन मनवाले (सुमन) विद्धवान
(सुमन) को आकर्षित करने वाली अति मनोहर ( सुमन ) कान्तिसे
तुम शोभायमान हो । हल्दी के समान पीत पराग (रजनीरज) युक्त
निर्मल (नीरज) पानी (नीर) में उत्पन्न (ज) कुमुदिनी (नीरजनी )
को खिलाने वाले चन्द्रमा (रजनीकर) के सदृश मुख से सुसुन्दर हो
। अपने रमणीय नेत्रों के परिभ्रमण से भ्रमरों की भ्रान्ति लोगों में
पैदा कर अपने भ्रमराधिपति भ्रामरीदेवी स्वरुप दिखाकर सचमुच
भ्रमराधिपति बन जाती हो ।।११।।