This page has been fully proofread once and needs a second look.

wearing a charming knot of hair, Oh Daughter
of Mountain (Himalaya), Victory to you,
Victory to you. (2)
 
प्रथमचरित्रार्थदर्शनपूर्वकं ध्येयस्वरूपमाह --
 
अयि जगदम्ब मदम्ब कदम्बवन-प्रियवासिनि हासरते
शिखरिशिरोमणि-तुङ्गहिमालय-शृङ्गनिजालय-मध्यगते ।
मधुमधुरे मधुकैटभगञ्जिनि कैटभभञ्जिनि रासरते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ॥३॥
 
अयि जगदम्बेति। जगतामम्ब, विशेषतश्च मदम्ब, कदम्बवने
प्रियं यथा स्यात् तथा वस्तुं शीलं यस्याः सा तथा | कदम्बवनं
प्रियवासः वासस्थानं अस्या अस्ति तथेति वा । हासरते "
जहासारुणलोचना" इत्युक्तेः । शिखरिणां पर्वतानां शिरोमणिर्यस्तुङ्गो
हिमालयस्तस्य शृङ्गमेव शृङ्गस्थो वा यो निजालयस्तन्मध्यगते
तन्मध्यवासिनि। मधुवत् पुष्परसंवद् वसन्तवद् वा मधुरे सरसे। मधौ
विष्णौ मधुरे इति वा। मधुसूदननामैकदेशत्वाद्
मधुर्विष्णुर्मधुवंशीयत्वाद् वा । मधुकैटभगञ्जिनि । मधुकैटभावसुरौ
गञ्जयतीति तथा। "गञ्जः स्यात्पुंसि रीढायां भाण्डागारे तु न स्त्रियाम्
" इति मेदिनी । रीढा तिरस्कारस्तां करोतीति णिच् । तत्करोति तदाचष्टे