This page has been fully proofread once and needs a second look.

कटितट-पीत-दुकूल-विचित्र-मयूख - तिरस्कृत-चन्द्ररुचे
प्रणत-सुरासुर-मौलि-मणिस्फुरदंशु-लसन्-नखचन्द्र-रुचे ।
जित-कनकाचलमौलि-मदोर्जित-निर्जरकुञ्जर-कुम्भ-कुचे
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते।। १६ ।।
 
विजित-सहस्रकरैक-सहस्रकरैक सहस्रकरैकनुते
कृत-सुरतारक-सङ्गर-तारक सङ्गर - तारकसूनु- सुते ।
सुरथ-समाधि-समान-समाधि-समाधि- समाधि- सुजात-रते
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते।।१७।।
 
पदकमलं करुणानिलये वरिवस्यति योऽनुदिनं नु शिवे
अयि कमले कमलानिलये कमलानिलयः स कथं न भवेत् ।
तव पदमेव परम्पदमित्यनुशीलयतो मम किं न शिवे
जय जय हे महिषासुरमर्दिनि रम्यकपर्दिनि शैलसुते ।।१८ ।।