This page has been fully proofread once and needs a second look.

लब्धं निद्रासुखं यया तादृशी स्याद्यदि स्याच्चेत् । एनां निद्राणाम-
न्वास्य । पश्चादासित्वेत्यर्थः ॥ उपसर्गवशात्सकर्मकत्वम् ॥ स्तनितवि-
मुखो गर्जितपराङ्मुखो निःशब्दः सन् । अन्यथा निद्राभङ्गः स्यादिति
भावः । याममात्रं प्रहरमात्रम् ॥ "द्वौ यामप्रहरौ समौ " इत्यमरः ।
सहस्व प्रतीक्षस्व ॥ प्रार्थनायां लोट् ॥ शक्तयोरेकवारसुरसस्य यामा-
वधिकत्वात्स्वप्नेऽपि तथा भवितव्यमित्यभिप्रायः । तथा च रतिस-
र्वस्वे — “एकवारावधिर्यामो रतस्य परमो मतः । चण्डशक्तिमतोर्यूनो-
रद्भुतक्रमवर्तिनोः ॥” इति ॥ यामसहनस्य प्रयोजनमाह — मा भू-
दिति ॥ अस्याः प्रियायाः प्रणयिनि प्रेयसि मयि कथंचित्कृच्छ्रेण स्वप्न
लब्धे सति । गाढोपगूढं गाढालिङ्गनम् ॥ नपुंसके भावे क्तः ॥ सद्य-
स्तत्क्षणं कण्ठाच्च्युतः स्रस्तो भुजलतयोर्ग्रन्थिर्बन्धो यस्य तन्मा भून्मास्तु ।
कथंचिल्लब्धस्यालिङ्गनस्य सद्यो विघातो मा भूदित्यर्थः । न चात्र नि-
द्रोक्तिः “तामुन्निद्राम्” इति पूर्वोक्तेन निद्राच्छेदेन विरुध्यते, पुनः
सप्तम्याद्यवस्थासु पाक्षिकनिद्रासंभवात् ॥ तथा च रसरत्नाकरे “आ-
सक्ती रोदनं निद्रा निर्लज्जानर्थवाग्भ्रमः । सप्तमादिषु जायन्ते दशा-
भेदेषु वासुके ॥” इति ॥
 
तामुत्थाप्य स्वजलकणिकाशीतलेनानिलेन
प्रत्याश्वस्तां सममभिनवैर्जालकैर्मालतीनाम् ।
[^1]विद्युद्गर्भः [^2]स्तिमितनयनां त्वत्सनाथे गवाक्षे
वक्तुं [^3]धीरः स्तनित[^4]वचनैर्मानिनीं प्रक्रमेथाः ॥ ३५ ॥
 
तामिति ॥ तां प्रियां स्वस्य जलकणिकाभिर्जलबिन्दुभिः शीतले-
नानिलेनोत्थाप्य प्रबोध्य । एतेन तस्याः प्रभुत्वाद्व्यजनानिलसमाधि-
र्व्यज्यते । यथाह भोजराजः – “मृदुभिर्मर्दनैः पादे शीतलैर्व्यजनै-
स्तनौ । श्रुतौ च मधुरैर्गीतैर्निद्रातो बोधयेत्प्रभुम्” इति ॥ अभिनवै-
र्नूतनैर्मालतीनां जालकैः समं जातीमुकुलैः सह ॥ "सुमना मालती
जातिः” इति । “साकं सत्रा समं सह" इति । "क्षारको जालकं
क्लीबे कलिका कोरकः पुमान्” इति चामरः ॥ प्रत्याश्वस्तां सुस्थि-
 
[^1] विद्युत्कम्प; विद्युन्नेत्र. [^2] निहित [^3] धीरध्वनित; धीरस्तनित [^4] वचनः