This page has been fully proofread once and needs a second look.

त्सखी त्वामपि नवजलमयं नवाम्बुरूपमस्रं बाष्पमवश्यं सर्वथा मोच-
यिष्यति ॥ "द्विकर्मसु पचादीनामुपसंख्यानम्” इति मुचेः पचादि-
त्वाद्द्विकर्मकत्वम् ॥ तथाहि । प्रायः प्रायेणार्द्रान्तरात्मा मृदुहृदयः ।
मेघस्तु द्रवान्तःशरीरः । सर्वः करुणा करुणामयी वृत्तिरन्तःकरणवृ-
त्तिर्यस्य स करुणावृत्तिर्भवति । हि यस्मात् । अस्मिन्नवसरे सर्वथा
त्वया शीघ्रं गन्तव्यमनन्तरदशापरिहारायेति संदर्भाभिप्रायः ॥ ननु
किमिदमादिमां चक्षुःप्रीतिमुपेक्ष्यावस्थान्तराण्येव तत्रभवान्कविरादृत-
वान् । उच्यते – “संभोगो विप्रलम्भश्च द्विधा शृङ्गार उच्यते ।
संयुक्तयोस्तु संभोगो विप्रलम्भो वियुक्तयोः ॥ पूर्वानुरागमानाख्यप्रवा-
सकरुणात्मना । विप्रलम्भश्चतुर्धात्र प्रवासस्तत्र च त्रिधा ॥ कार्यतः
संभ्रमाच्छापादस्मिन्काव्ये तु शापजः । प्रागसंगतयोर्यूनोः सति पूर्वा-
नुरञ्जने ॥ चक्षुःप्रीत्यादयोऽवस्था दश स्युस्तत्क्रमो यथा । दृङ्मनः-
सङ्गसंकल्पा जागरः कृशता रतिः ॥ ह्रीत्यागोन्मादमूर्च्छान्ता इत्यन-
ङ्गदशा दश । पूर्वसंगतयोरेव प्रवास इति कारणात् ॥ न तत्रापूर्वव-
च्चक्षुःप्रीतिरुत्पत्तुमर्हति । सत्सङ्गस्य तु सिद्धस्याप्यविच्छेदोऽत्र वर्ण्यते ॥
अन्यथा पूर्ववद्वाच्या इति तावद्व्यवस्थितेः । वैयर्थ्यादादिमां हित्वा
वैरस्यादन्तिमां तथा ॥ हृत्सङ्गादिरिहाचष्ट कविरष्टाविति स्थितिः ।
मत्सादृश्यं लिखन्तीति पद्येऽस्मिन्प्रतिपादिता ॥ चक्षुःप्रीतिरिति प्रोक्तं
निरुत्तरकृताननम् । चक्षुःप्रीतिर्भवेच्चित्रेष्वदृष्टचरदर्शनात् । यथा माल-
विकारूपमग्निमित्रस्य पश्यतः । प्रोषितानां च भर्तॄणां क्व दृष्टाऽदृष्टपूर्वता ॥
अथ तत्रापि संदेहे स्वकलत्राणि पृच्छतु । किं भर्तृप्रत्यभिज्ञा स्यात्किं
वैदेशिकभावनां ॥ प्रवासादागते स्वस्मिन्नित्यलं कलहैर्वृथा ॥” इति ॥
 
नन्वीदृशीं दशामापन्नेति कथं त्वया निश्चितमत आह-
 
जाने सख्यास्तव मयि मनः संभृतस्नेहमस्मा-
दित्थंभूतां प्रथमविरहे तामहं तर्कयामि ।
वाचालं मां न खलु [^1]सुभगंमन्यभावः करोति
प्रत्यक्षं ते [^2]निखिलमचिराद्भ्रातरुक्तं मया यत् ॥ ३१ ॥
 
[^1] सुभगं मन्युभावम्. [^2] सकलम्.