This page has been fully proofread once and needs a second look.

विशेषणम् ॥ विबुधवनिता अप्सरसस्ता एव वारमुख्या वेश्यास्ता एव
सहाया येषां ते तथोक्ताः ॥ "वारस्त्री गणिका वेश्या रूपाजीवाथ सा
जनैः । सत्कृता वारमुख्या स्यात् ।" इत्यमरः ॥ बद्धालापाः संभावितसं-
लापाः कामिनः कामुकाः प्रत्यहमहन्यहनि ॥ " अव्ययं विभक्ति-"
इत्यादिना समासः ॥ रक्तो मधुरः कण्ठः कण्ठध्वनिर्येषां ते तैः सु-
न्दरकण्ठध्वनिभिर्धनपतियशः कुबेरकीर्तिमुद्गायद्भिरुच्चैर्गायनशीलैः ।
देवगानस्य गान्धारग्रामत्वात्तारतरं गायद्भिरित्यर्थः ॥ किंनरैः सार्धं
सह । विभ्राजस्येदं वैभ्राजम् वैभ्राजमित्याख्या यस्य तद्वैभ्राजाख्य-
म् ॥ "विभ्राजेन गणेन्द्रेण जातं वैभ्राजमाख्यया" इति शंभुरहस्ये ॥
चैत्ररथस्य नामान्तरमेतत् । बहिरुपवनं बाह्योद्यानं निर्विशन्त्यनु-
भवन्ति ॥
 
[^1]गत्युत्कम्पादलकपतितैर्यत्र मन्दारपुष्पैः
[^2]पत्रच्छेदैः कनक[^3]कमलैः कर्ण[^4]विभ्रंशिभिश्च ।
[^5]मुक्ताजालैः स्तन[^6]परिसरच्छिन्नसूत्रैश्च हारै-
र्नैशो मार्गः सवितुरुदये सूच्यते कामिनीनाम् ॥ ९ ॥
 
गतीति ॥ यत्रालकायां कामिनीनामभिसारिकाणाम् । निशि भवो
नैशो मार्गः सवितुरुदये सति गत्या गमनेनोत्कम्पश्चलनं तस्माद्धेतोर-
लकेभ्यः पतितैर्मन्दारपुष्पैः सुरतरुकुसुमैः । तथा पत्राणां पत्रलता-
नां छेदैः खण्डैः । पतितैरिति शेषः ॥ तथा कर्णेभ्यो विभ्रश्यन्तीति
कर्णविभ्रंशीनि तैः कनकस्य कमलैः ॥ षष्ठ्या विवक्षितार्थलाभे सति
मयटा विग्रहेऽध्याहारदोषः । एवमन्यत्राप्यनुसंधेयम् ॥ तथा मुक्ता-
जालैर्मौक्तिकसरैः । शिरोनिहितैरित्यर्थः । तथा स्तनयोः परिसरः प्र-
देशस्तत्र छिन्नानि सूत्राणि येषां तैर्हारैश्च सूच्यते ज्ञाप्यते । मार्गपतित-
मन्दारकुसुमादिलिङ्गैरयमभिसारिकाणां पन्था इत्यनुमीयत इत्यर्थः ॥
 
मत्वा देवं धनपतिसखं यत्र साक्षाद्वसन्तं
प्रायश्चापं न वहति भयान्मन्मथः षट्पदज्यम् ।
 
[^1] गत्योत्कम्पात् [^2] कॢप्तच्छेदैः [^3] नलिनैः. [^4] विस्रंसिभिः [^5] मुक्तालग्नैः.
[^6] परिमलैः.