This page has been fully proofread once and needs a second look.

तस्येति ॥ प्रणयिनः प्रियतमस्येव तस्य कैलासस्योत्सङ्ग ऊर्ध्वभागे
कटौ च ॥ “उत्सङ्गो मुक्तसंयोगे सक्थिन्यूर्ध्वतलेऽपि च " इति मा-
लतीमालायाम् ॥ गङ्गा दुकूलं शुभ्रवस्त्रमिवेत्युपमितसमासः ॥ "दु-
कूलं सूक्ष्मवस्त्रे स्यादुत्तरीये सितांशुके" इति शब्दार्णवे ॥ अन्यत्र
तु गङ्गैव दुकूलम् । तत्स्रस्तं यस्यास्तां तथोक्तामलकां कुबेरनगरीं
दृष्ट्वा। कामिनीमिवेति शेषः । हे कामचारिन्, त्वं पुनस्त्वं तु न
ज्ञास्यस इति न । किं तु ज्ञास्यस एवेत्यर्थः ॥ कामचारिणस्ते पूर्वमपि
बहुकृत्वो दर्शनसंभवादज्ञानमसंभावितमेवेति निश्चयार्थं नञ्द्वप्रयोगः ।
तदुक्तम् – “स्मृतिनिश्चयसिद्ध्यर्थेषु नञ्द्वप्रयोगः" इति ॥ उच्चै-
रुन्नतानि विमानानि सप्तभूमिकभवनानि यस्यां सा ॥ " विमानोऽस्त्री
देवयाने सप्तभूमौ च सद्मनि" इति यादवः ॥ मेघसंवाहनस्थानसू-
चनार्थमिदं विशेषणम् ॥ अन्यत्र विमाना निष्कोपा यालका । वो
युष्माकं काले । मेघकाल इत्यर्थः ॥ कालस्य सर्वमेघसाधारण्याद्व इति
बहुवचनम् ॥ सलिलमुद्गिरतीति सलिलोद्गारम् । स्रवत्सलिलधार-
मित्यर्थः ॥ अभ्रवृन्दं मेघकदम्बकं कामिनी स्त्री मुक्ताजालैर्मौक्तिक-
सरैर्ग्रथितं प्रत्युप्तम् ॥ "पुंश्चल्यां मौक्तिके मुक्ता" इति यादवः ॥
अलकमिव चूर्णकुन्तलानीव । जातावेकवचनम् ॥ “अलकाश्चूर्ण-
कुन्तलाः" इत्यमरः ॥ वहति बिभर्ति ॥ अत्र कैलासस्यानुकूलनाय-
कत्वमलकायाश्च स्वाधीनपतिकाख्यनायिकात्वं ध्वन्यते । “एकाय-
त्तोऽनुकूल: स्यात्" इति च "प्रियोपलालिता नित्यं स्वाधीनपतिका
मता" इति च लक्षयन्ति । उदाहरन्ति च – “लालयन्नलकप्रान्तान्र-
चयन्पत्रमञ्जरीन् । एकां विनोदयन्कान्तां छायावदनुवर्तते ॥” इति ॥
 
इति श्रीमहामहोपाध्यायमल्लिनाथसूरिविरचितया संजीविनीसमा-
ख्यया व्याख्यया समेतो महाकविश्रीकालिदासविरचिते
मेघदूते काव्ये पूर्वमेघः समाप्तः ।