This page has been fully proofread once and needs a second look.

मार्गं दर्शय । किंच तोयोत्सर्गस्तनिताभ्यां वृष्टिगर्जिताभ्यां मुखरः
शब्दायमानो मा स्म भूः । कुतः । ता योषितो विक्लवा भीरवः । ततो
वृष्टिगर्जिते न कार्ये इत्यर्थः ॥ नात्र तोयोत्सर्गसहितं स्तनितमिति वि-
ग्रहः । विशिष्टस्येव केवलस्तनितस्याप्यनिष्टत्वात् । न च द्वन्द्वपक्षे-
ऽल्पाच्तरपूर्वनिपातशास्त्रविरोध: । “लक्षणहेत्वोः क्रियायाः” इति सूत्र
एव विपरीतनिर्देशेन पूर्वनिपातशास्त्रस्यानित्यत्वज्ञापनादिति ॥
 
तां कस्यांचिद्भवनवलभौ सुप्तपारावतायां
नीत्वा रात्रिं चिरविलसनात्खिन्नविद्युत्कलत्र: ।
दृष्टे सूर्ये पुनरपि भवान्वाहयेदध्वशेषं
मन्दायन्ते न खलु सुहृदामभ्युपेतार्थकृत्याः ॥ ३८ ॥
 
तामिति ॥ चिरं विलसनात्स्फुरणात्खिन्नं विद्युदेव कलत्रं यस्य
स भवान्सुप्ताः पारावताः कलरवा यस्यां तस्याम् । विविक्तायामित्यर्थः ॥
"पारावतः कलरवः कपोतः” इत्यमरः ॥ जनसंचारस्तत्रासंभावित
एवेति भावः । कस्यांचिद्भवनवलभौ । गृहाच्छादनोपरिभाग इत्यर्थः ॥
"आच्छादनं स्याद्वलभी गृहाणाम्" इति हलायुधः ॥ तां रात्रिं
नीत्वा सूर्ये दृष्टे सति । उदिते सतीत्यर्थः । पुनरप्यध्वशेषं वाहयेत् ।
तथाहि सुहृदां मित्राणामभ्युपेताङ्गीकृतार्थस्य प्रयोजनस्य कृत्या क्रिया
यैस्ते । अभ्युपेतसुहृदर्था इत्यर्थः ॥ सापेक्षत्वेपि गमकत्वात्समासः ॥
" कृत्या क्रियादेवतयोः कार्ये स्त्री कुपिते त्रिषु” इति यादवः ॥
“कृञः श च ” इति चकारात्क्यप् ॥ न मन्दायन्ते खलु न मन्दा
भवन्ति हि । न विलम्ब इत्यर्थः ॥ “लोहितादिडाज्भ्यः क्यष्”
इति क्यष् । “वा क्यषः" इत्यात्मनेपदम् ॥
 
तस्मिन्काले नयनसलिलं योषितां खण्डितानां
शान्तिं नेयं प्रणयिभिरतो वर्त्म भानोस्त्यजाशु ।
प्रालेयास्त्रं कमल[^1]वदनात्सोऽपि हर्तुं नलिन्याः
प्रत्यावृत्तस्त्वयि कररूधि स्यादनल्पाभ्यसूयः ॥ ३९ ॥
 
[^1] नयनात्