This page has been fully proofread once and needs a second look.

जचर्म । " अजिनं चर्म कृत्तिः स्त्री " इत्यमरः ॥ तत्रेच्छां हर नि-
वर्तय । त्वमेव तत्स्थाने भवेत्यर्थः । गजासुरमर्दनानन्तरं भगवान्महा-
देवस्तदीयमार्द्राजिनं भुजमण्डलेन बिभ्रत्ताण्डवं चकारेति प्रसिद्धिः ॥
दृष्टभक्तिरिति कथं रूपसिद्धि: । दृष्टशब्दस्य " स्त्रियाः पुंवत्-"
इत्यादिना पुंवद्भावस्य दुर्घटत्वादपूरणीप्रियादिष्विति निषेधात् ।
भक्तिशब्दस्य प्रियादिषु पाठादिति । तदेतच्चोद्यं दृढभक्तिरिति
शब्दमाश्रित्य प्रतिविहितं गणव्याख्याने दृढं भक्तिरस्येति नपुंसकं
पूर्वपदम् । अदार्ढ्यनिवृत्तिपरत्वे दृढशब्दाल्लिङ्गविशेषस्यानुपकारि-
त्वात्स्त्रीत्वमविवक्षितमिति ॥ भोजराजस्तु – “भक्तौ च कर्मसाध-
नायामित्यनेन सूत्रेण भज्यते सेव्यत इति कर्मार्थत्वे भवानीभक्तिरि-
त्यादि भवति । भावसाधनायां तु स्थिरभक्तिर्भवान्यामित्यादि भवति"
इत्याह । तदेतत्सर्वं सम्यग्विवेचितं रघुवंशसंजीविन्यां "दृढभक्ति-
रिति ज्येष्ठे" इत्यत्र । तस्माद्दुष्टभक्तिरित्यत्रापि मतभेदेन पूर्वपदस्य
स्त्रीत्वेन नपुंसकत्वेन च रूपसिद्धिरस्तीति स्थितम् ॥
 
इत्थं महाकालनाथस्य सेवाप्रकारमभिधाय पुनरपि नगरसंचारप्र-
कारमाह-
 
गच्छन्तीनां रमणवसतिं योषितां तत्र [^1]नक्तं
रुद्धालोके नरपतिपथे सूचिभेद्यैस्तमोभिः ।
सौदामन्या कनकनिकष[^2]स्निग्धया दर्शयोर्वी
तोयोत्सर्गस्तनित[^3]मुखरो मा [^4]स्म भूर्विक्लवास्ताः ॥ ३७॥
 
गच्छन्तीनामिति ॥ तत्रोज्जयिन्यां नक्तं रात्रौ रमणवसतिं प्रियभ-
वनं प्रति गच्छन्तीनां योषिताम् । अभिसारिकाणामित्यर्थः । सूचिभि-
र्भेद्यैः । अतिसान्द्रैरित्यर्थः । तमोभी रुद्धालोके निरुद्धदृष्टिप्रसारे
नरपतिपथे राजमार्गे कनकस्य निकषो निकष्यत इति व्युत्पत्त्या नि-
कष उपलगतरेखा तस्येव स्निग्धं तेजो यस्यास्तया ॥ " स्निग्धं तु म
सृणे सान्द्रे रम्ये क्लीबे च तेजसि" इति शब्दार्णवे ॥ सुदाम्नाद्रिणै-
कदिक्सौदामनी विद्युत् ॥ " तेनैकदिक्" इत्यण्प्रत्ययः ॥ तयोर्वीं
 
[^1] रात्रौ. [^2] छायया. [^3] विमुख. [^4] च.