मधुराविजयम् /693
This page has not been fully proofread.
  
  
  
  554
  
  
  
   
  
  
  
मधुराविजये
   
  
  
  
वृत्तविपरिणामो न जात इति सर्गोऽयं किञ्चिदवशिष्टो वर्तत इव
प्रतिभाति ॥
   
  
  
  
इति
   
  
  
  
श्रीगङ्गादेव्या विरचिते
   
  
  
  
मधुराविजयनाम्नि वीरकम्परायचरिते
   
  
  
  
मधुराविजयसाधनं नाम
   
  
  
  
नवमसर्गः
   
  
  
  
इतीति ॥ सर्वं पूर्ववत् ।
   
  
  
  
मधुरायाः मधुरानाम्न्याः नगर्याः
   
  
  
  
विजय: शात्रवाभिभवपूर्वकवशीकरणम् । जि अभिभवे- एरच् । 'कर्तृकर्मणोः
   
  
  
  
कृती ' ति कर्मणि षष्ठी । अर्थात्कम्पराजः क़र्ता ।
   
  
  
  
न च उभय
   
  
  
  
प्राप्तौ कर्म
   
  
  
  
णीति षष्ठी ।
   
  
  
  
(
   
  
  
  
&
   
  
  
  
शङ्कयः । अथ शब्दानुशासन' मित्यादिमहाभाष्यकारवचनात् 'उभय
'कर्म' णीति षष्ठीसमासनिषेधश्च
प्राप्तौ कर्म' णीति प्राप्तिग्रहणसामर्थ्याच्च कर्तृकर्मवाचक़योरुभयोः
प्रयोग एव तत्प्रवृत्तेरभ्युपगमात् । इदं च वाक्यं मधुरायाः विजयः
न त्वन्येषां नगराणाम्' इत्येवंरीत्याऽन्यनगरीनिवृत्तिपरम् । यथा वा
   
  
  
  
'शब्दानुशासन' मित्यत्र
   
  
  
  
"
   
  
  
  
अतएव उभयप्राप्ता
   
  
  
  
11
   
  
  
  
'शब्दानामनुशासनम् न त्वर्थाना' मिति ।
शेषषष्ठीयमिति द्युच्यते तदा शङ्कासमाधानयोरेव न प्रसक्तिः ।
वित्यस्य 'कर्मणि' चेत्यस्य चात्राप्रवृत्तिः ।
तस्य साधनम् संपादनम् तुरुष्कराजसंहरणेनेति भावः ।
   
  
  
  
नामेति
   
  
  
  
प्रसिद्धौ । तेन सुविदित इत्यर्थः । अनेन तदङ्गतया नायकप्रतिनाय
   
  
  
  
"
   
  
  
  
"
   
  
  
  
"
   
  
  
  
"
   
  
  
  
  
मधुराविजये
वृत्तविपरिणामो न जात इति सर्गोऽयं किञ्चिदवशिष्टो वर्तत इव
प्रतिभाति ॥
इति
श्रीगङ्गादेव्या विरचिते
मधुराविजयनाम्नि वीरकम्परायचरिते
मधुराविजयसाधनं नाम
नवमसर्गः
इतीति ॥ सर्वं पूर्ववत् ।
मधुरायाः मधुरानाम्न्याः नगर्याः
विजय: शात्रवाभिभवपूर्वकवशीकरणम् । जि अभिभवे- एरच् । 'कर्तृकर्मणोः
कृती ' ति कर्मणि षष्ठी । अर्थात्कम्पराजः क़र्ता ।
न च उभय
प्राप्तौ कर्म
णीति षष्ठी ।
(
&
शङ्कयः । अथ शब्दानुशासन' मित्यादिमहाभाष्यकारवचनात् 'उभय
'कर्म' णीति षष्ठीसमासनिषेधश्च
प्राप्तौ कर्म' णीति प्राप्तिग्रहणसामर्थ्याच्च कर्तृकर्मवाचक़योरुभयोः
प्रयोग एव तत्प्रवृत्तेरभ्युपगमात् । इदं च वाक्यं मधुरायाः विजयः
न त्वन्येषां नगराणाम्' इत्येवंरीत्याऽन्यनगरीनिवृत्तिपरम् । यथा वा
'शब्दानुशासन' मित्यत्र
"
अतएव उभयप्राप्ता
11
'शब्दानामनुशासनम् न त्वर्थाना' मिति ।
शेषषष्ठीयमिति द्युच्यते तदा शङ्कासमाधानयोरेव न प्रसक्तिः ।
वित्यस्य 'कर्मणि' चेत्यस्य चात्राप्रवृत्तिः ।
तस्य साधनम् संपादनम् तुरुष्कराजसंहरणेनेति भावः ।
नामेति
प्रसिद्धौ । तेन सुविदित इत्यर्थः । अनेन तदङ्गतया नायकप्रतिनाय
"
"
"
"