This page has not been fully proofread.

554
 
मधुराविजये
 
वृत्तविपरिणामो न जात इति सर्गोऽयं किञ्चिदवशिष्टो वर्तत इव
प्रतिभाति ॥
 
इति
 
श्रीगङ्गादेव्या विरचिते
 
मधुराविजयनाम्नि वीरकम्परायचरिते
 
मधुराविजयसाधनं नाम
 
नवमसर्गः
 
इतीति ॥ सर्वं पूर्ववत् ।
 
मधुरायाः मधुरानाम्न्याः नगर्याः
 
विजय: शात्रवाभिभवपूर्वकवशीकरणम् । जि अभिभवे- एरच् । 'कर्तृकर्मणोः
 
कृती ' ति कर्मणि षष्ठी । अर्थात्कम्पराजः क़र्ता ।
 
न च उभय
 
प्राप्तौ कर्म
 
णीति षष्ठी ।
 
(
 
&
 
शङ्कयः । अथ शब्दानुशासन' मित्यादिमहाभाष्यकारवचनात् 'उभय
'कर्म' णीति षष्ठीसमासनिषेधश्च
प्राप्तौ कर्म' णीति प्राप्तिग्रहणसामर्थ्याच्च कर्तृकर्मवाचक़योरुभयोः
प्रयोग एव तत्प्रवृत्तेरभ्युपगमात् । इदं च वाक्यं मधुरायाः विजयः
न त्वन्येषां नगराणाम्' इत्येवंरीत्याऽन्यनगरीनिवृत्तिपरम् । यथा वा
 
'शब्दानुशासन' मित्यत्र
 
"
 
अतएव उभयप्राप्ता
 
11
 
'शब्दानामनुशासनम् न त्वर्थाना' मिति ।
शेषषष्ठीयमिति द्युच्यते तदा शङ्कासमाधानयोरेव न प्रसक्तिः ।
वित्यस्य 'कर्मणि' चेत्यस्य चात्राप्रवृत्तिः ।
तस्य साधनम् संपादनम् तुरुष्कराजसंहरणेनेति भावः ।
 
नामेति
 
प्रसिद्धौ । तेन सुविदित इत्यर्थः । अनेन तदङ्गतया नायकप्रतिनाय
 
"
 
"
 
"
 
"