This page has not been fully proofread.

66
 
नवमसर्ग़:
 
"
 
नमस्कृर्वतः कृताञ्जलीन् शरणार्थिन इत्यर्थः । तान् वैरियोधान
वीरान् शात्रवान् । संरक्ष्य परिपाल्य । तेषामभयदानेनेत्यर्थः । " न
च हन्यात् स्थलारूढ़ं न क्लीबं न कृताञ्जलिम् । न भीतं न
परावृत्तं सतां धर्ममनुस्मरन् " इति मनुना कृताञ्जलिवधनिषेधस्मर
णात्, जित्वा संपूजयेद्देवान् ब्राह्मणांश्चैव धार्मिकान् । प्रद
द्यात्परिहारांच ख्यापयेदभयानि च " इति विजयाङ्गत्वेनाभयदानस्य
विहितत्वाच्चेति भावः । तादृशस्सन् । कृतः निर्वतितः स्वकुलपुरो
हितादिभिरित्यर्थः। अभिषेक: आनीतसमुद्रजलादिभिर्यथाविधि विहित
स्नानमहोत्सवः येन तथाविधः । कृतपट्टाभिषेक महोत्सवस्सन्निति भावः ।
मेदिनीम् भूमिम् । कर्म । मरुत्वान् इन्द्रः स्वर्गाधिपतिः ' इन्द्रो मरु
त्वान् मधवा इत्यमरः । सः दिवम् स्वर्गमिव । महता वैभवेनेति
भावः । शशास अन्वशात् परिपालयामास । शासु अनुशिष्टौ ।
लिट् । स्वर्गलोक इव भूलोके महान्ति सौख्यान्यन्वभूवंस्तस्मिन्
धर्मोत्तरे राज्ञि प्रजा इति भावः । इत्थं मधुराविजयं संसाध्य वीरलक्ष्म्या
राज्यलक्ष्म्या च विराजमानः पित्राज्ञया साकं देशं समुद्दधार वीरशिरो
मणिरयं कम्पराजः । अलङ्कारः उपमा । शत्रूणामभयदानं प्रति रामा
यणे श्रीराम एवमवादीत् - " मित्रभावेन संप्राप्तं न त्यजेयं कथंचन ।
इति । रामवदयमपि
दोषो यद्यपि तस्य स्यात्सतामेतदर्गार्हतम्
धार्मिक शिरोमणिरिति सूचयन्ती शत्रूणामभयप्रदानमस्मिन् स्वभर्तरि
वर्णयामास कवयित्री । धर्मरक्षणं स्वश्रेयोरक्षणमिति तस्मिन् प्रवर्ततेऽयं
सदा नायकशिरोमणिः । तस्य परिपाक एव काञ्चीपुरविजयमधुरां
'धर्म एव हतो
विजयादि । धर्मरक्षणं प्रति मनुरित्थं वदति
हन्ति धर्मो रक्षति रक्षितः । तस्माद्धर्मो न हन्तव्यो मा नो धर्मों
" हंतोऽवधीत्" इति । अतएव श्रेयस्कामोऽयं वीरकम्पराजो मधुराविज
मित्थं संसाध्य वीरलक्ष्म्या राज्यलक्ष्म्या च समेतः पित्राज्ञया साकं
समुद्घार स्वकीर्तिमुक्ताहारलतिकया दशदिशस्समलङ्कुर्वन् । अत्र
 
"
 
देशं
 
"
 
553
 
-