This page has not been fully proofread.

552
 
मधुराविजये
 
न्दी तद्वदित्युपमार्थः । अत्र सर्वत्र स्वस्थागन्तुकमहोपद्रवदुस्थितिपरित्याग
पूर्वकसह्जस्थितिलाभेन संप्राप्ताऽनन्दता सदृशतया वर्णिता । नूतनतया
समुपलब्धं सुखं न किमपि । दुःखहेतोरपनयनेन पूर्वस्थितिलाभादेव
तल्लाभात् । सिद्धसाधनत दोषाक्रान्तत्वेन नूतनतया तस्यानभिलष्यमाण
स्वाच्च । लोके यथा महान्तं सुखमनुभवन् जनो मध्ये काले संप्राप्त
महादुःखस्तादृशदुःखहेतोरपनयेन पूर्वी दशामधिगम्य महान्तं प्रमोद
मनुभवति तद्वदियं दक्षिणदिशाऽपीति परमार्थः ।
बहुपमानोपादानमवति मालोपमाऽलङ्कारः ॥
 
एकस्यैवोपमेयस्य
 
मधुरापुरीविजयलक्ष्मीपाणिगृहीते: कम्पराजस्य
महोत्सवमभिवर्ण्य मङ्गलान्ततया महाकाव्यमिदं परिसमाप्यत इव -
तत्पट्टाभिषेक
 
हतावशिष्टानथ वैरियोधान्
संरक्ष्य पादप्रण [तान् शरण्यः ।
कृताभिषेक: प्रशशास मेदिनों
दिवं मरुत्वानिव कम्पभूपतिः ॥
 
1
 
रक्षकः ।
 
तेति ॥ अथ अनन्तरम् तुरुष्कराजे हते मधुराविजये संसा
घिते तदुत्तरकाल इत्यर्थ: । शरणे रक्षणे साधुः प्रभविता शरण्यः
कर्ता । हताः हिंसिता : नाशिताः अवशिष्टाः शेषाः हनन क्रिया
तत्र साधु' रिति यत्प्रत्ययः । कम्पभूपतिः वीरकम्पराजः
युक्तेभ्यः इतराः तान् । पादयोः चरणयोः प्रणतान् आनतान् पादौ
 
42
 
11
 
ऽ मधुरायामित्थं पट्टाभिषिक्तोऽप्ययं स्वाश्रिताम्यां पाण्डयचोलाभ्यां तद्राज्यं
दत्त्वा स्वानुजं कम्पराजं काञ्चीपुर्या संस्थाप्य बुक्कराजानन्तरं हम्पीविज़यानगर
साम्राज्यसिंहासनमध्यतिष्ठदयम् । सोऽयमेव द्वितीयहरिहर इति चरित्रकारैरभा
 
णीति परिशोधनेन विज्ञायते । परिशीलयन्तु विज्ञास्सहृदयभावेन
 
11