This page has not been fully proofread.

नवमसर्गः
 
कलिन्दजा मदित कालियेव
 
दिग्दक्षिणाssसीत्क्षतपारसीका ॥
 
(
 
41
 
-
 
551
 
प्रशान्तेति ॥ क्षताः हिंसिताः नाशिताः । क्षणु हिंसायाम्
क्तः । अनुनासिकलोपः । पारसीका: तुरुष्काः । पारसीके तदाख्ये
देशे ('पर्षिया' इति भाषायां विख्याते ) भवाः इति विग्रहः ।
'कोपघाच्चे' त्यण् । ते यस्यां सा तथोक्ता । तादृशी । दक्षिणा
तथा प्रसिद्धा दिक् दिशा दक्षिणाशा दक्षिणदेश इत्यर्थः । सा कर्त्री ।
उपमेयभूता च । प्रशान्तः सुष्ठु उपशान्तः । भृशं प्रज्वलित इदानी
मुपरत इत्यर्थः । तादृक् दाव: दवाग्निः भयंकरोऽग्निः । सः यस्याम्
तथोक्ता । तादृशी । वनान्तः वनप्रदेशः तस्य लक्ष्मीः संपत् वैभवम् ।
सेव । किञ्च ।
किञ्च । गतः नष्ट: उपराग: ग्रहणम् चन्द्रसूर्ययोः राहुग्रासः
'उपरागस्तु पुंसि स्याद्राहुग्रासेऽर्कचन्द्रयोः' इति सुधा ।
तथोक्ता । तादृशी गगनस्थली आकाशप्रदेश इव
 
सः यस्यां
'स्थलं स्थली'
मदितः सम्मदितः संच
 
इत्यमरः । 'जान' देत ङीष् । किञ्च ।
णितः । श्रीकृष्णपादाभ्यां शिथिलितसर्वावयव इत्यर्थ: । तादृक् कालियः
तदाख्य उरगः यस्यां तथोक्ता । तथाविधा कलिन्दजा कालिन्दी
यमुनानदीव । कलिन्दात् तदाख्यपर्वताज्जायत इति विग्रहः । पञ्चम्या
मजाता ' विति डः । आसीत् बभूव । तुरुष्केभ्य: कष्टाननुभायानुभूय
वीरकम्पराजानुग्रहेण तुरुष्कवधादिदानीं नष्टभया दक्षिणदिशा भयमप
गतमिति जाताश्वासा संप्राप्तामागन्तुकों दुस्थिति परित्यज्य पूर्वां
स्थितिमनुभवन्ती, यथा वा दवाग्निना प्रदग्धा परितप्यमाना तत्प्रश
मनेन पुरास्थितिमुपलभ्य मोदते वनलक्ष्मीस्तद्वत् । यथा वा ग्रहणेन
नष्टशोभा शुद्धमोक्षानन्तरं महतीं पूर्वी शोधामापाद्य नन्दते गगनवीथी
तद्वत् । यथा वा कालियेन समुद्वान्तविषेण महतीं बाधामनुभवन्ती
कृष्णकृतदण्डनेन दुरापास्तकालियोरगा पूर्वी स्थिति संप्राप्य हृष्यति कालि
 
11