This page has not been fully proofread.

550
 
मधुराविजये
 
उत्कृष्टे महति । कम्पनृपस्य कम्पनप्रभोः । मौलौ शिरसि
द्रुमाः देवतावृक्षाः संतानाद्याः पञ्च ।
 
"
 
विनैव
 
पारिजातकः । संतानः कल्पवृक्षश्च पुंसि वा हरिचन्दनम् ' इत्यमरः ।
तेषाम् पुष्पाणि कुसुमानि तेषाम् वृष्टिः वर्षः अविच्छिन्ना ( कुसुम )
परम्परा । कर्त्री । स्वयंवरः स्वयंवरणम् पित्रादीनामाज्ञां
आत्मना स्वोचितवरपरिग्रहणम् । तत्र उत्सुका सोत्कण्ठा राज्यलक्ष्मी
राज्यसंपत् । लक्ष्मीसंपदोरैक्यमित्येवमुक्तिः । काचिन्नायिकेति गम्यते ।
तया विमुक्ताः संभ्रमेण परिणयात्पूर्वमेव मुक्ताः त्यक्ताः
निक्षिप्ताः मुक्तानाम् मौक्तिकानाम् अक्षताः लाजा: अखण्डतण्डुला
 
शिरसि
 
लाजा: पुंभूम्नि चाक्षताः
 
7
 
मक्तामया अक्षता इत्यर्थः । तेषाम् जालम्
 
इत्यमरः । प्रकृतिविकृतिभावे षष्ठी ।
समूहः
श्रेणिः तेन
 
सदृशी तत्कल्पा सती । पुष्पाणां शौक्ल्याद्वर्तुलत्वाच्चैवमुक्तिः । ईष
 
वीरत्वधार्मि
 
कया
 
त्प्रेक्षेयम् ॥
 
(
 
दसमाप्तौ कल्पप् । पपात
 
अभ्रश्यत ।
 
कम्पराजस्य
 
कत्वादिसुगुणसम्पदं दृष्ट्वा 'गुणलुब्धास्स्वयमेव संपद ' इति न्यायेन
 
परि
 
गुणैकलोभाद्राज्यलक्ष्मीरस्मिन् गाढमनुरक्ता विलम्बमसहमान ।
णयात्पूर्वमेव मङ्गलाक्षतानेतस्योपरि निक्षिप्तवती किमित्यभ्यूह्यते
रावणवधेनेव तुरुष्करांड्वधेन प्रमुदितैर्देवगणैरभिनन्दनपूर्वकमस्य शिरसि
वृष्टा पुष्पवृष्टिरियम् । अत्र कल्पपा वाचकेन प्रथमतः प्रतीयमाना
Sप्युपमा परिशील्यमाने लक्ष्मीसंपदोरभेदविवक्षया केवलमुपलब्धता
●राज्यलक्ष्म्या मुक्ताक्षता एते इत्युपमानाप्रसिद्धेरुपमोपक्रमो
 
तिशयं विशदयति
 
दिव्य
 
पञ्चैते देवतरवो मन्दार
 
तुरुष्कसंहारेण समुपलब्धपूर्वस्थितेर्दक्षिणदेशस्य
 
-
 
प्रशान्तदावेव वनान्तलक्ष्मी
 
र्गतोपरागा गगनस्थलीव ।
 
समुत्पन्नमानन्दा