This page has not been fully proofread.

मधुराविजये
 
तुलुष्कसाम्राज्यम्
 
तथोक्तः । स्वमानच्युतिर्भवेदिति थियेति भावः । अनेन 'दर्पभूयिष्ठत्व
मस्य सूक्तं भवति । तेन धीरोद्धतत्वमस्मिन्नायकेऽभिधीयते । 'दर्पमा
त्सयंभूयिष्ठो मायाच्छद्मपरायणः । वीरोद्धतस्त्वहङ्कारी चलखण्डो
विकत्थन " इति तल्लक्षणात् । सर्वदा सेव्यमानं न तु कदापि कस्यापि
सेवकसित्यस्य समुद्धतत्वमनेन प्रकथ्यते । किञ्च ।
यवनचक्रवर्तित्वम् । सम्राट् च विधा ख्यातः । राजसूयकर्ता ताव
देक' । द्वादशराजमण्डलस्याप्यधीश्वरोऽन्यः । सर्वनृपतीनां शासकोऽपरः ।
तथा चामरसिंहः – ' येनेष्टं राजसूयेन मण्डलस्येश्वरच यः । शान्ति
यश्र्चाज्ञया राज्ञस्स सम्राट्' इति । तुरुष्काणामनुशासकोऽयमित्येष सम्रा
डित्युच्यते । तस्य भावः साम्राज्यम् चक्रवतित्वम् । भावे व्यञ् ।
तुरुष्काणां साम्राज्यम् तुरुष्कसाम्राज्यम् सर्वयवननियन्तृत्वम् तुरुपक
राजतेति यावत् । तदर्थे कृत: निर्वतितः आचरितः अभिषेक: तदङ्ग
तया स्नानविधिः यस्मिन् तथोक्तम् । मधुरासुरत्राणोऽयं हास्तिनपुर
सम्राजमपि ( ढिल्लीपादुषा इति व्यवह्रियमाणमपि ) विकुकृत्य स्वतन्त्र
राज्यस्थापकोऽयं तदानीमभूदिति चरित्रपरिशीलनाज् ज्ञायत
 
इति
 
युज्यतेऽस्मिन्नेवमुक्तिः ।
 
तादृक् । सुरत्राणशिर: तुरुष्कराजशीर्षम् ।
भूमौ भुवि धूलिधूसरितायामित्यर्थः । पपात अभ्रश्यत् । कालप्रभावस्य
केनापि निरोद्धुमशक्यत्वादिति भावः ।
महावैभवं समुद्धतं क्वचिदप्यनवनतं तच्छिरोऽद्य भूमी पतित्वा लुठति,
दासीकृतराजलोकं समनुभूत
गृध्रादीनां वशंगतं च भवतीति कालोऽयं दुरुल्लङ्घो यादृशामपि,
स्वकर्मानुगुणं कालदत्तं फलं तस्मिंस्तस्मिन् काले सुखं वा
वाप्यवश्यमनुभोक्तव्यमेव सर्वैरिति नान्यथा चेष्टितुं शक्तिरस्ति यस्य
कस्यापीति च बोध्यत इति परमार्थः ॥
 
548
 
कम्पराजस्यौदार्यमत्र स्तूयते
 
"
 
-