This page has not been fully proofread.

नवमसर्गः
 
इति णिच् । तस्माल्लङ् । कम्पराजोऽयं स्ववधाय तुरुष्कराजेन प्रयुक्तं
खड्गप्रहारं स्वतुरङ्गमगमनवैचित्र्येणापसारितलक्ष्यपातो मोघीकुर्वंस्तं
तुरुष्कं दिव्यायुचेन श्रममन्तरैवात्यल्पकालेऽवधीदिति निर्गलितोऽर्थः ।
पूर्वमस्य विद्याभ्यासप्रस्तावे भूरिबलो धनुर्धरस्तुरङ्गमारोहण कर्म मर्म
वित् । कृपाणविद्यानिपुण: " इत्यादि यदुक्तमक्षरशस्तद्याथातथ्यं बोध
यत्येषा वर्णना । प्रसङ्गयानभूतं काञ्चीपुरविजयं पुरतस्संपाद्य स्वानुरक्त
प्रजानीक इदानीम् प्रधानयानभूतं मधुराविजयं तुरुष्कवधेन साधयामास
कम्पराजः । बुक्कराजाज्ञाम् पितृदेवोऽयं रेखामात्रमपि न व्यतीयायेति
च ज्ञायते ॥
 
"
 
अज्ञात सेवोचितचाटुवादं
तुलुष्क साम्राज्यकृताभिषेकम् ।
दिवौकसामप्यकृतप्रणामं
 
भूमौ सुरत्राणशिरः पपात ॥
 
!
 
अज्ञातेति ॥ अज्ञाता अविदिताः अननुभूताः । सेवाया: श्व
वृत्तेः। 'सेवा श्ववृत्तिः' इत्यमरः । 'सेवा श्ववृत्तिराख्याता तस्मा
त्तां परिवर्जये' दिति च मनुः । तस्याः उचिता: अनुरूपाः अनु
गुणाः । दैन्यमवलम्ब्य 'त्वमिन्द्रस्त्वं ब्रह्मा त्वं विष्णु' रित्येवंरूपाः ।
चाटुवादा: प्रीतिभाषणानि सेव्यमानस्य प्रीतिसंपादनार्थे प्रयुक्ताः
स्तावकग़िर इत्यर्थः । वादा इति भावे घञ् । ते यस्मिन् तथोक्तम् ।
यदा कदाप्यननुभूतपौरुष हैन्यमदीनं मानधनमित्यर्थः । तत् । दिवम्
स्वर्ग: ओक: स्थानम् आश्रयः निवासः येषां ते दिवौकसः देवाः ।
दिवशब्दोऽदन्तोऽस्ति तथा
 

 
भव ( सद) नं खं दिवं नभः' इति ।
 
दिवौकसः इति
 
5 47
 
नामपीत्यपिशब्दार्थः
 
त्रिकाण्डशेष: -
 
381
 
- 'मन्दारस्सैरिभश्शक्र
 
'सुपर्वाणस्सुमनस स्त्रिदिवेशा
देवपर्यायष्त्रमरः ।
इति देवपर्यायेत्रमरः । तेषाम् ( देवानाम् ) पूजनीया
अकृतः अनाचरितः प्रणाम: नमस्कर: येन