This page has not been fully proofread.

548
 
मधुराविजये
 
अशातयत्तस्य शिरो निमेषा
 
( दने) न कर्णाटकुलप्रदीपः ॥
 
स इति ॥ प्रदीपयतीति प्रदीपः । " इगुपधेति कः । कर्णाट
कुलस्य कर्णाटवंशस्य प्रदीप: दीपः दीप इव प्रकाशक: तथोक्तः ।
स्वजन्मना सर्वलोकविदित कर्णाटवंशः कर्णाटकुलप्रतिष्ठा वायक
इति
यावत् । सः प्रसिद्धः कम्पराज़: । कर्ता । तस्य तुरुष्कप्रभोः तरवारिः
खङ्गः तस्य धाराम् निशितप्रान्तम् । 'धारा पूः कापि सेनाग्रं पतदम्ब्वादि
संतति' । खड्गादिनिशितप्रान्ते तुरङ्गगतिपञ्चके' इति नानार्थरत्नमाला ।
धाराविशेषाः अश्वगतिविशेषाः 'आस्कन्दितं
 
रेचितं
 
धोरितकं
 
इत्यमरः । तेषां विवरणं
 
वल्गितं प्लुतम् । गतयोऽमूः पञ्च धारा:
त्वित्थम्– आस्कन्दितम् - " उत्प्लुत्योत्प्लुत्य गमनं कोपादेत्राखिलैः पदैः ।
घोरितकम् – " तत्र धौरितकं धौर्यं धोरणं धोरितं च तत् । बभ्रु
क़ङ्कशिखिक्रोडगतिवत् " इति । रेचितम् – " उत्तेजितं रेचितं स्यान्मध्य
वेगेन या गतिः " इति । वल्गितम् – " बल्गितं पुनः अग्रकायसमु
 
ल्लासात्कुञ्चितास्यं नतत्रिकम्
 
इति हैममाला ।
 
तु लङ्घनं मृगगत्यनुहारकम्
 
इति सुधा । तेषाम्
 
प्रदर्शितधाराविशेष इत्यर्थः । प्रवण क्रमनिम्नोव्र्व्यां
 
'
 
तुष्पथे । आयत्ते च तथा क्षी (क्ष) णे प्रगुणे समुदाहृतः
 
धरणिः । तादृशः औपवाह्यः राजाश्वः यस्य तथोक्तः ।
स्सन् वञ्चयन् प्रतारयन् लक्ष्यपातं मोघयन्निति यावत् ।
क्षणचतुष्टयपरिमितात्कालात् । " क्षणद्वयं लवः प्रोक्तो
 
"}
 
"
 
37
 
"
 
"
 
'लुतम् – "प्लुत
 
प्रवणः आयत्तः
 
च स्याच्च
 
,
 
इति
 
तथाविध
 
निमेषात्
 
निमेषस्तु
 
इत्यागमसिद्धः कालः । अल्पकालादिति यावत् । ल्यब्लोपे
 
। अनेन दिव्यासिना ।
 

 
लवद्वयम्
 
पञ्चमी । निमेषकालं युद्ध्वेत्यर्थः
 
करण
 
भूतेन । तस्य तुरुष्कप्रभोः । शिरः शीर्षम् मस्तकम्
 
अशातयत्
 
चिच्छेद । शातम् भिन्नम् करोति शातयतीति ' तत्करोति तदाचदे
 
"