This page has not been fully proofread.

6
 
नवमसर्गः
 
"
 

 
"
 
'क्ष्वेलस्तु गरलं विष मित्यमरः । तस्य छायाः कान्तयः ता इव
धूम्राः धूमवर्णाः कृष्णलोहिताः 'धूम्रधूमलौ कृष्णलोहिते' इत्यमरः ।
तथाविधाः रुचयः कान्तयः यस्याः । तादृशी । किञ्च । कराग्रे हस्ताग्र
भागे धूता कम्पमाना खेलन्ती । धूञ् कम्पने - आदिकर्मणि कर्तरि
क्तः । करवाललेखा रेखाकारः खङ्गः । कर्त्री । यवनाधिराजः तुरुष्क
सम्राट् । राजाहस्सखिभ्य ' इति टच् । तस्य प्राणाः असव एव
अनिला: वायवः तान् जिग्रसिषो: ग्रसितुम् भनितुम् इच्छो:। 'ग्रसे
स्सन्नन्तादुः । भुज: बाहुः स एव अहिः सर्पः तस्यं । सर्पाणां
पवनाशनत्वादेवमुक्तिः । जिह्वा रसनेव । भक्षितुं त्वरया प्रसृतां
चलन्ती जिह्ववेत्यर्थः । रेजे रराज प्रचकाशे । क्षुधातुरस्सर्पों वायु
भक्षणे प्रवृत्तो यथा वा स्वजिह्वां धूम्रवर्णी पुनः पुनश्चलयति
तथा धूम्रकान्ती: दिक्षु विक्षिपती कम्पराजहस्ते खेलती कृपाण
लेखा भयंकराकारेण तुरुष्कराजवधोद्य में व्याप्रियत इति तात्पर्यार्थः ।
अचिरकाल एव तुरुष्कराड्वधोऽनेन दिव्यायुधेन भविष्यतीति पर
मार्थ: । करवाले जिह्वात्वं संभाव्यत इति द्रव्योत्प्रेक्षेयम् । भुजावि
ष्वहित्वादिरूपणमस्यास्समुज्जीवकमिति रूपकानुप्राणितेयम् ।
संकर एतयोः । विषच्छटाधू म्रुत्युपमा च साम्यसंपादनेन समुपकरों
त्येतस्यामिति तदङ्गत्वं चैतस्या इति तथा चापि संकर एव । कृष्ण
वर्णवस्तुप्रस्तावे तावद्देवेशस्स्वकल्पलतायां " कृष्णानि
विषाकाश कुहशस्त्रागुरुवापतमोनिश: " इत्यभाणीत् । हरितो नीलत्व
 
अतश्च
 
व्यवहार इवात्राप्येतद्व्यवहारो न विरुध्यत इत्यवगन्तव्यम् ॥
 
तुरुष्कराजवधं श्लोकाभ्यां द्वाभ्यां वर्णयति
 
स वश्वयंस्तत्तरवारिधारां
धाराविशेषप्रवणौपवाह्यः ।
 
...
 
-
 
...
 
545
 
...
 
***,