This page has not been fully proofread.

544
 
मधुराविजये
 
अथेति ॥ अथ अनन्तरम् । शत्रौ स्वलाघवभीत्या बाणयुद्धा
द्विरम्य खड्गधरे सतीत्यर्थः । कम्पनृपः
कलशात् कुम्भात् उद्भवः जनिः यस्य
 
वीरकम्पनप्रभुः । कर्ता ।
तथोक्तः । अथागस्त्यः
 
कुम्भयोनिरगस्तिः कलशीसुतः' इति शब्दार्णवः । " अवर्ज्यो बहुव्रीहि
 
र्व्यधिकरणो जन्माद्युत्तरपदः
 
"
 
तस्य
तेन
 
इति वामतः । कलश: उद्भवः उत्पत्ति
स्थानं यस्येति वा । मित्रावरुणयोरूवंशीदर्शनेन तेज़स्खलनं
कलशे निक्षेपणं तस्मादेतस्योत्पत्तिश्चोत्तररामायणादिषु वर्ण्यते ।
कुम्भसंभवेन अगस्त्येनं । प्राक् ( इनः ) पूर्वम् । यवनेश्वरस्य तुरुष्कप्रभोः
व्यापादनार्थम् संहरणाय । यः यादृशः खङ्गः असिः दिव्यायुधमय
इत्यर्थः । प्रेषितः संप्रापितः मधुराधिदेवताद्वारेत्यर्थः ।
 
कालः यमः
 
तद्वत् करालम् भयङ्करम् रूपम् आकृति:
 
यस्य । दर्शनमात्रेणैव
 
.
 
प्राणापहारिणमित्र स्थितमित्यर्थः । तम् एव नत्वन्यम् । अन्येषां तद्वधे
शक्तत्वादिति भावः । कौक्षेयकम् खड्गम् दिव्यायुधम् । अग्रहीत्
आददे । तुरुष्कवधाय
 
सन्नद्धोऽभवदित्यर्थः ।
 
ग्रह उपादाने लुङ् ।
 
"
 
' ह्मचन्ते ' ति न वृद्धिः । असिना योद्धुं प्रयतमानं तुरुष्कराजम् समयो
ऽयमिति ज्ञात्वा देवतादेशं सम्मानयितुं तद्वधाय कम्पराजो दिव्या
युधं प्रतिजग्राहेति तात्पर्यार्थः । तुरुष्कवधाय कृतसंकल्पोऽभवत्म्पराज
 
इति परमार्थ: ॥
 
दिव्यायुधं तं वर्णयति -
 
विषच्छटाधूम्ररुचिर्नृपस्य
 
.
 
कराग्रधूता करवाललेखा ।
(जिव रेजे) यवनाधिराज
प्राणानिलान् जिग्रसिषोर्भुजाहेः ॥
 
विषेति ॥ नृपस्य राज्ञः कम्पनप्रभो ।
 
(1
 
36 11
 
विषस्य गरलस्य ।