मधुराविजयम् /683
This page has not been fully proofread.
  
  
  
  544
  
  
  
   
  
  
  
मधुराविजये
   
  
  
  
अथेति ॥ अथ अनन्तरम् । शत्रौ स्वलाघवभीत्या बाणयुद्धा
द्विरम्य खड्गधरे सतीत्यर्थः । कम्पनृपः
कलशात् कुम्भात् उद्भवः जनिः यस्य
   
  
  
  
वीरकम्पनप्रभुः । कर्ता ।
तथोक्तः । अथागस्त्यः
   
  
  
  
कुम्भयोनिरगस्तिः कलशीसुतः' इति शब्दार्णवः । " अवर्ज्यो बहुव्रीहि
   
  
  
  
र्व्यधिकरणो जन्माद्युत्तरपदः
   
  
  
  
"
   
  
  
  
तस्य
तेन
   
  
  
  
इति वामतः । कलश: उद्भवः उत्पत्ति
स्थानं यस्येति वा । मित्रावरुणयोरूवंशीदर्शनेन तेज़स्खलनं
कलशे निक्षेपणं तस्मादेतस्योत्पत्तिश्चोत्तररामायणादिषु वर्ण्यते ।
कुम्भसंभवेन अगस्त्येनं । प्राक् ( इनः ) पूर्वम् । यवनेश्वरस्य तुरुष्कप्रभोः
व्यापादनार्थम् संहरणाय । यः यादृशः खङ्गः असिः दिव्यायुधमय
इत्यर्थः । प्रेषितः संप्रापितः मधुराधिदेवताद्वारेत्यर्थः ।
   
  
  
  
कालः यमः
   
  
  
  
तद्वत् करालम् भयङ्करम् रूपम् आकृति:
   
  
  
  
यस्य । दर्शनमात्रेणैव
   
  
  
  
.
   
  
  
  
प्राणापहारिणमित्र स्थितमित्यर्थः । तम् एव नत्वन्यम् । अन्येषां तद्वधे
शक्तत्वादिति भावः । कौक्षेयकम् खड्गम् दिव्यायुधम् । अग्रहीत्
आददे । तुरुष्कवधाय
   
  
  
  
सन्नद्धोऽभवदित्यर्थः ।
   
  
  
  
ग्रह उपादाने लुङ् ।
   
  
  
  
"
   
  
  
  
' ह्मचन्ते ' ति न वृद्धिः । असिना योद्धुं प्रयतमानं तुरुष्कराजम् समयो
ऽयमिति ज्ञात्वा देवतादेशं सम्मानयितुं तद्वधाय कम्पराजो दिव्या
युधं प्रतिजग्राहेति तात्पर्यार्थः । तुरुष्कवधाय कृतसंकल्पोऽभवत्म्पराज
   
  
  
  
इति परमार्थ: ॥
   
  
  
  
दिव्यायुधं तं वर्णयति -
   
  
  
  
विषच्छटाधूम्ररुचिर्नृपस्य
   
  
  
  
.
   
  
  
  
कराग्रधूता करवाललेखा ।
(जिव रेजे) यवनाधिराज
प्राणानिलान् जिग्रसिषोर्भुजाहेः ॥
   
  
  
  
विषेति ॥ नृपस्य राज्ञः कम्पनप्रभो ।
   
  
  
  
(1
   
  
  
  
36 11
   
  
  
  
विषस्य गरलस्य ।
   
  
  
  
  
मधुराविजये
अथेति ॥ अथ अनन्तरम् । शत्रौ स्वलाघवभीत्या बाणयुद्धा
द्विरम्य खड्गधरे सतीत्यर्थः । कम्पनृपः
कलशात् कुम्भात् उद्भवः जनिः यस्य
वीरकम्पनप्रभुः । कर्ता ।
तथोक्तः । अथागस्त्यः
कुम्भयोनिरगस्तिः कलशीसुतः' इति शब्दार्णवः । " अवर्ज्यो बहुव्रीहि
र्व्यधिकरणो जन्माद्युत्तरपदः
"
तस्य
तेन
इति वामतः । कलश: उद्भवः उत्पत्ति
स्थानं यस्येति वा । मित्रावरुणयोरूवंशीदर्शनेन तेज़स्खलनं
कलशे निक्षेपणं तस्मादेतस्योत्पत्तिश्चोत्तररामायणादिषु वर्ण्यते ।
कुम्भसंभवेन अगस्त्येनं । प्राक् ( इनः ) पूर्वम् । यवनेश्वरस्य तुरुष्कप्रभोः
व्यापादनार्थम् संहरणाय । यः यादृशः खङ्गः असिः दिव्यायुधमय
इत्यर्थः । प्रेषितः संप्रापितः मधुराधिदेवताद्वारेत्यर्थः ।
कालः यमः
तद्वत् करालम् भयङ्करम् रूपम् आकृति:
यस्य । दर्शनमात्रेणैव
.
प्राणापहारिणमित्र स्थितमित्यर्थः । तम् एव नत्वन्यम् । अन्येषां तद्वधे
शक्तत्वादिति भावः । कौक्षेयकम् खड्गम् दिव्यायुधम् । अग्रहीत्
आददे । तुरुष्कवधाय
सन्नद्धोऽभवदित्यर्थः ।
ग्रह उपादाने लुङ् ।
"
' ह्मचन्ते ' ति न वृद्धिः । असिना योद्धुं प्रयतमानं तुरुष्कराजम् समयो
ऽयमिति ज्ञात्वा देवतादेशं सम्मानयितुं तद्वधाय कम्पराजो दिव्या
युधं प्रतिजग्राहेति तात्पर्यार्थः । तुरुष्कवधाय कृतसंकल्पोऽभवत्म्पराज
इति परमार्थ: ॥
दिव्यायुधं तं वर्णयति -
विषच्छटाधूम्ररुचिर्नृपस्य
.
कराग्रधूता करवाललेखा ।
(जिव रेजे) यवनाधिराज
प्राणानिलान् जिग्रसिषोर्भुजाहेः ॥
विषेति ॥ नृपस्य राज्ञः कम्पनप्रभो ।
(1
36 11
विषस्य गरलस्य ।