This page has not been fully proofread.

नवमसर्ग:
 
कार्मुकमात्रेऽपि
 
चापः ।
 
शार्ङ्गम् ( अण् ) शृङ्गनिर्मितम् धनुः । शार्ङ्ग
विष्णोरपि शरासने ' इति हलायुधः । तथाविधम् धनुः
शार्ङ्गशब्देनैव धनुष उक्तौ पुनर्धनुषः प्रयोगो गोबलीवर्दन्यायेन । तत्
कर्म । विहाय त्यक्त्वा शत्रुणा पराभूतमिति हेतोरित्यर्थः । तुरङ्गस्य
अश्वस्य पर्याणम् १ल्ययनम् वाहनोपर्युपवेशनार्थमास्तीर्यमाणा
तस्मिन् निबद्धा ग्रथिता संघटिता वर्धा वरत्रा चर्मरज्जुः ।
वृधुवपिभ्यां रन्' इत्यौणादिको
 
कन्था ।
वृधु
 
अमर
 
वर्धने ।
 
रन् । टाप् ।
 
सिंहस्तु
 
'नधी वधी वरत्रा स्यात् इति ङीषन्तमुदाजहार । अत्र
 
सुधा – गौरादित्वात् ङीषिति व्याचख्यौ । गौरादिषु त्वयं न दृश्यते ।
अतस्टाप् न विरुद्धोऽवेत्यलमतिविस्तरेण । तस्याम् विलम्बते लम्बते
अवस्त्रंसते इति णिनिः । तत्र वर्धाविलम्बिभिः
 
इत्येव मातृका
 
"
 
"
 
}
 
543
 
"
 
अाग्रहीत्कम्पनृपस्तमेव
कौक्षेयकं (कालकरालरूपम् ।
व्या) पादनार्थं यवनेश्वरस्य
यः प्रेषितः प्राक्कलशोद्भवेन ॥
 
पाठः । अयं पूर्वमुद्रापकै: वर्धाविलम्बिनम्
 
इत्येवं परिष्कृतः ।
 
उग्रम् भयं
स एव मयापि समुचित इत्यादृतः । तम् । किञ्च ।
करम् भीतिजनकम् शत्रुप्राणापहरणसमर्थमित्यर्थः । तरवारिम् खड्गम्
तम्
'तरवारिर्मण्डलाग्रः खङ्गः कौक्षेयकस्समा: ' इति विश्वः ।
कर्म । सत्वरम् शीघ्रम् अतिवेगेनेत्यर्थः । शत्रुकृतपराभवस्य दुर्भरत्वा
दिति भावः । 'सत्वरं चपलं तूर्णमविलम्बितमाशु च '
उज्जहार उदहरत् आंचकर्ष ।
 
इत्यमरः ।
 
"
 
कम्पराजप्रयुक्तबाणवेगं सोढुमशक्नु
वन् बाणयुद्धाद्विरतोऽसिना योद्ध साभिलाषः खङ्गं हस्ते कृतवा
निति तात्पर्यार्थः । धनुषो ज्यायास्सज्जीकरणेऽपि शत्रोर्यथा नाव
काशस्तथा लाघवातिशयेन स्वकृतहस्ततां प्रदर्शयंस्तस्मिन् प्राहरदयं
वीरः कम्पन इति तस्य वीर्यातिशयः प्रकथ्यते ॥
 
35
11 11