This page has not been fully proofread.

542
 
मधुराविजये
 
भर्तृजीवनहेतुत्वं च माङ्गल्यस्य प्रसि
मम जीवन हेतुना । कण्ठे बध्नामि सुभगे
इति स्मरणात् ॥ तेन सदृशीम् तथोक्ताम्
 
(
 
स्त्रियाः मङ्गलसूत्रं यथा भर्तारं जीवयति तथेयमपि धनुर्मी व एत
द्वशंगतं राज्यं कुर्वती तमेतं जीवयतीति तथोक्तिः । ईपदसमाप्तौ ' इति
कल्पप्। तथाविधाम् कर्मणि युद्धकर्मणि घटते प्रभवतीति कार्मुकम् धनुः ।
कर्मणि घटोऽठच्' इत्यठच् । तस्य ज्याम् शिञ्जिनीम्
 
'मौर्वी
 
वर्धकस्तन्तुविशेष इत्यर्थः ।
द्धम् - "माङ्गल्यतन्तुनाऽनेन
त्वं जीव शरदश्शतम्
 
4
 
तस्य
वा
 
ज्या शिञ्जिनी गुणः' इत्यमरः । ताम् अलुनात् अच्छिनत् अकृ
न्तत् । पूर्वोक्तं पताकाच्छेदनमिदानी मुच्यमानं मौर्वीच्छेदनं च
व्यग्रतां सूचयत्तस्य दौर्बल्यं कथयतः । मङ्गलसूत्रविच्छेदो यथा
स्त्रियो वैधव्यसूचकस्तथेदं मौर्वीकर्तनमध्यस्य मरणं गमयदस्य राज्य
लक्ष्म्या: अजीव द्भर्तृकतां सूचयतीति भावः ।
शयित: कम्पराजोऽवश्यं वधिष्यत्येनमचिरादेव ।
भविष्यति तस्य राज्यलक्ष्मीरिति परमार्थः । अत्र तावदुपमोपक्रमोत्प्रेक्षा
 
स्त्रस्माल्लाघवेनाति
 
अनाथा च तेन
 
तावदलङ्कारः ॥
 
विहाय शाङ्ग धनुरिद्धरोष
स्तुलुष्क ( वीरस्त ) रवारिमुग्रम् ।
तुरङ्ग पर्याणनिबद्धवर्धा
 
विलम्बिनं सत्वरमुज्जहार ॥
 

 
11
 
34
 
तुलु
 
विहायेति ॥ तुलुष्कवीरः पराक्रमवान् यवन इत्यर्थः ।
ष्केषु वीरयते पराक्रमते इति विग्रहः । अन्यथा ' पूर्वाप
शब्दस्य पूर्वनिपातापत्तेः
 
रेति वीर
 
बाहुलकादिति त्वगतिकगतिः । अतएव इद्ध'
दीप्तः भृशं ज्वलितः। 'नि इन्धी दीप्तौ ' क्तः । अग्निवद्दाहकस्स्व श
 
रीरस्येत्यर्थः । तादृक् रोष क्रोधः
 
यस्य तथोक्तः ।
कृतावज्ञया संजातदुर्वारक्रोध इत्यर्थः । तथाविधस्सन् । शृङ्गस्य विकारः
धनुच्छेदन
 

 
"