This page has not been fully proofread.

नवमसर्गः
 
जयकाङ्क्षितेन सार्धम् विजयाशया साकम्
वीराणां प्रयत्नेन रक्ष्यो ध्वजः । तत्पतनं स्व
शिरपतनसदृशं वीरस्य । तुरुकच काकं ध्वजमकरोत् ।
 
82)
इति नानार्थरत्नमाला ।
ध्वंसयति स्म व्यनाशयत् ।
 
काश्चा
 
रिष्टप्रदः ।
अतएवारिष्ट इति च तस्य नाम तत एवं कलिपुरु
षस्य मौलिरिति वक्तुं युज्यतेऽयम् । ध्वजरक्षणे प्रमत्तं समीक्ष्य तुरुष्कं
तदच्छिनत् कम्पनः । तच्चैकेनेति श्रममन्तरैव तच्छेदनमिति नायकस्य
वीर्यातिशयः प्रस्तूयते । तद्ध्वजपतनं यदाऽभवत्तदा जेतुं न शक्य
तेऽयं शत्रुरिति निर्णीय युद्धे स्वविजये नैराश्यमयात्तु रुष्कप्रभुः । तत्पतन
मस्य शक्तिहीनतां ज्ञापयन्नस्य पतनमपि समासन्नमेवेति बोधयति ।
भूयोऽधर्माचरणेन सर्वथा कलिपुरुषस्याश्रयभूतोऽयमित्येतदीयध्वजच्छेदः
क़लेर्मो लिच्छेद इति संभाव्यते । अत एव द्रव्योत्प्रेक्षेयम् । वस्तुतो
ध्वजध्वंसजन्यं जयाकाङ्क्षानैराश्यम् । तथाऽपि सहोक्तिरियं चमत्कार
कारिणी समभूदित्यक्रमातिशयोक्तिरियम् । एतयो: परस्परनैरपेक्ष्याच
 
संसृष्टिः ।
 
अमषितस्याथ पृषकवर्ष
विमुञ्चतो विद्विषतश्शरेण ।
सकार्मुकज्यामलुनात्तुलुष्क
राज्यश्रियो मङ्गलसूत्रकल्पाम् ॥
 
करण
 
अमर्षितस्येति ॥ अथ अनन्तरम् छिन्ने क़ाकध्वजे तदुत्तर
काल इत्यर्थ: । सः ( कम्पराजः ) कर्ता । शरेण बाणेन ।
भूतेन । अमर्षितस्य संजातरोषस्य । ध्वजपतनस्य शीर्षपतनसमत्वा
द्वीराणामिति भावः । अत एव पृषत्कवर्षम् बाणवृष्टिम् अनन्तान्
बाणान् पुङ्खानुपुङ्खन्यायेनेत्यर्थः । विमुञ्चतः त्यजतः विद्विषतः शत्रोः ।
 
राज्यश्रियः
 
मङ्गलसूत्रम् माङ्गल्यहेतुः तन्तुः ।
 
भर्त्रा स्वजीवन हेतुत्वेन भार्यायाः कण्ठे श्रियमाणस्सौभाग्यभाग्यामि
 
राज्यलक्ष्म्याः
 
541
 
11
 
33 11