This page has not been fully proofread.

640
 
मधुराविजये
 
वैतानीति भ्रान्तिम् वितेनिरे अकुर्वन् पश्यतामित्यर्थः । विपूर्वकात्
तनु विस्तारे इत्यस्माल्लिट् । "कृतौ करोत्यावहति विदयात्यादधाति
च । वितनोत्यात्मने पञ्च " इति भट्टमल्लः । जयश्रीः काचन प्रौढा
नायिका । वीरं कम्पराजं वृत्वा कदा वीरपत्नी भविष्यामि कदा
वातेन यथेच्छंक्रीडामीति सोत्सुका त्वरया तेन साकं क्रीडितुं समु
पंक्रान्ता क्रीडारसास्वादपारवश्येन नखक्षतानि तत्तत्स्थानेषु कृतवती
किमिति संभाव्यन्ते कम्पराजशरीरे यवनकृतानि शरक्षतानीति तात्प
यर्थिः । विजयलक्ष्मीसंभोगरसिक इत्र वीरश्रिया विराजमानोऽभव
द्यवनकृतव्रणैस्स राजेति परमार्थ: । व्रणेषु भूयस्साम्यकृता भ्रान्ति
रत्नेति भ्रान्तिमानलङ्कारः । मदपारवश्येन स्त्रियोऽपि लज्जां परित्यज्य
स्वनायकाङ्गेषु नखक्षतानि कुर्वन्ति तथा च कालिदास "प्रणयि
 
-
 
नीव नखक्षतमण्डनं प्रमदया मदयापितलज्जया
 
इति ।
 
प्रौढा नायिकेयम् । ""स्मरमन्दीकृतव्रीडा प्रौढा संपूर्ण यौवना
 
तल्लक्षणात् ॥
 
उदग्रमग्रे यवनाधिभर्तु
 
स्साक्षात्कलेमा लिमिवाशुगेन ।
स मञ्जु सार्धं जयकाङ्क्षितेन
ध्वाङ्ङ्क्षध्वजं ध्वंसयति स्म धन्वी ॥
 
:
 
-
 
32 11
 
कम्पः )
 
उदग्रमिति ॥ सः प्रकृतः धन्वी धनुर्धर : ( राजा
अत एवैकेन बाणेनास्मिन् तत्संभाव्यत इत्यर्थः । धन्व अस्यास्तीति
व्रीह्यादित्वादिनिः । सः कर्ता । आशुगेन बाणेन एकेनैवेत्यर्थः ।
यवनाधिभर्तुः तुरुष्काधि अग्रे पुरः पुरस्तात् अग्रभागे उग्र
 
उन्नतम् काकध्वजम् काकपताकाम् । तम् कर्म ।
 
कले: कलिपुरुषस्य अधर्माकारस्य मौलिम् शिर इव । मञ्जु शीघ्र
 
साक्षात् प्रत्यक्षम्
 
मञ्जु शीघ्रभृशार्थयोः
 
दुर्लक्षमित्यर्थः । अतिलाघवेनेति यावत् ।
 
"
 
अतएव
 
इति