This page has not been fully proofread.

नवमसर्गः
 
त इव
 
क्षयः नाशः तत्र तिग्मभासः चण्डांशवः त्विषांपतयः ।
 
यवने
 
तुरुष्क
 
प्रत्याय
 
तन्नाशका इत्यर्थः । तान् । तथाविधान् बाणान् ।
राजे अमुञ्चत् व्यसृजत् । इतः पूर्वं प्रबलशत्रुवर्धन स्वस्य
कान् वाणान् तद्वधाय प्रायुङ्क्तेति भावः । कम्पराजोऽयं केरलदेश
राज्यं काञ्चीराज्यं आन्ध्रराज्यं च स्वपराक्रमेण विजित्य स्वसामन्त
राज्यान्यकरोदित्यनया वर्णनया ज्ञायते । बाणानामनेकधा रूपणमिति
मालारूपकमलङ्कारः रामायणे देशा इमे इत्थं नामग्राहं गृहीता'
तथा वङ्गान् कलिङ्गांश्च कौशिकांश्च समन्ततः । अन्वीक्ष्य दण्ड
कारण्यं सपर्वतनदीगुहम् । नदीं गोदावरीं चैव सर्वमेवानुपश्यत ॥
तथैवान्नांच पुण्ड्रांच चोलान् पाण्ड्यान् सकेरलान् " इति । वीराः
बलवतरशत्रोर्वधाय प्रत्यायकान् बाणान् क्षिपन्तीति रामायणे वर्ण्यते ।
 
चिन्तयामास राघवः । मारीचो निहतो यैस्तु खरो यैस्तु स
दूषण: । क्रौञ्चावने विराधस्तु कबन्धो दण्डकावने ॥ त इमे सायका
प्रत्यायका मम । किन्तु तत्कारणं येन रावणे मन्दतेजसः
 
स्सर्वे युद्धे
 
इति ॥
 
"(
 
(6
 
...
 
क्षतानि यान्यस्य शरैश्शरीरे
 
चकार वीरस्य तुलुष्कवीरः ।
 
वितेनिरे तानि नखाङ्कशङ्कां
 
जयश्रियो भोगसमुत्सुकायाः ॥
 
11
 
31 11
 
530
 
"1
 
क्षतानीति ॥ तुलुष्कवीरः पराक्रमवान् तुरुष्क। कर्ता । शरैः
स्य अस्य राज्ञः कम्पनस्थ शरीरे
 
देहे यानि क्षतानि यान् व्रणान् चकार अकरोत् । तानि क्षतानि ।
भोगे वीरस्य अस्य नायकस्य समुपभोगे तेन साकं संक्रीडितुम्
समुत्सुकाया: सोत्कण्ठायाः स्वकार्यसिद्धौ कालविलम्बमसहमानाया
जयश्रियः विजयलक्ष्म्याः नखाङ्कानि नखक्षतानि तेषां शङ्काम् तान्ये